한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्पूर्णे राष्ट्रे आपत्कालीनप्रतिक्रियादलानि उच्चसजगतायां सन्ति, मौसमप्रेरितव्यवधानानाम् अशांतसमुद्रेषु यात्रिकाणां सुरक्षां सुनिश्चित्य रणनीतयः समायोजयन्ति। यातायातप्रवाहस्य पुनः नक्शाङ्कनं भवति, ये स्वगृहे एव तिष्ठन्ति तेषां कृते सुरक्षितमार्गाः निर्मातुं मार्गाः अस्थायीरूपेण बन्दाः भवन्ति। जीवनस्य लयः निरन्तरं भवति परन्तु प्रगतेः गतिः मन्दः इव दृश्यते, तूफानमेघानां निवृत्तिम् प्रतीक्षते।
"फ्लासन" इत्यस्य धमकी विशालं दृश्यते, यत् तस्य पूर्ववर्ती मार्गं प्रतिबिम्बयति। एषः अप्रत्याशितः मौसमः पूर्वमेव अस्थिरवातावरणे अनिश्चिततायाः, सम्भाव्यसंकटस्य च नूतनं स्तरं आनयति । मौसमविदः जटिलसमीकरणैः ऐतिहासिकपूर्ववृत्तैः च सह ग्रसन्ति, तेषां पूर्वानुमानं सावधानेन आशावादेन परिपूर्णम् अस्ति । किं एषः अन्यः तूफानः भविष्यति यः शीघ्रं गच्छति ? अथवा भविष्ये दीर्घछायाम् आक्षिप्य विलम्बं करिष्यति?
परन्तु तत्कालीनधमकीतः परं लचीलतायाः व्यापकः सन्देशः अस्ति । यथा वयं एतान् अशांतसमयान् गच्छामः तथा मानवीयः आत्मा प्रकाशते - समुदायाः प्रतिकूलतायाः सम्मुखे एकत्र आगत्य परस्परं सङ्गतिं कृत्वा सान्त्वनां अन्विष्यन्ते। अस्य क्रियाकलापस्य अनिश्चिततायाः च तूफानस्य मध्ये अग्रे शान्ततरदिनानां आशायाः अपि अन्तर्निहितः भावः अस्ति ।