गृहम्‌
क्लाउड् सर्वर परिदृश्ये 'घटं भग्नं लोहविक्रयणं च' इत्यस्य छाया

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"घटं भग्नं लोहविक्रयणं च" इति प्रयोगः जनभावनायां निवेशकानां धारणायां च भारं वहति । यद्यपि अस्य वाक्यस्य मूलं पूर्वा आर्थिकमन्दीषु अस्ति तथापि चीनस्य वर्तमानवित्तीयस्थितेः सन्दर्भे तस्य पुनरुत्थानम् एकं अशान्तं वास्तविकतां प्रकाशयति यत् सर्वकारः भयङ्करऋणसंकटस्य सामनां कुर्वन् अस्ति, येन सः अपरम्परागतसमाधानस्य अन्वेषणं कर्तुं बाध्यः अस्ति। एतेन एकः निर्णायकः प्रश्नः उत्पद्यते - "घटान् भग्नं लोहविक्रयणं च" कियत्पर्यन्तं प्रयोक्तुं शक्यते, तस्य सम्भाव्यपरिणामाः के सन्ति?

पदं शक्तिशालिनः चित्राणि उद्दीपयति – कल्पयतु यत् ऋणानां भुक्तिं कर्तुं विशालाः भूभागाः विक्रीयन्ते, अथवा वित्तीयस्थिरतायै आँकडाकेन्द्राणि इत्यादीनां बहुमूल्यं आधारभूतसंरचनानां बलिदानं भवति दूरगामी निहितार्थैः सह कठोरः कदमः अस्ति।

उद्यमिनः, निवेशकाः, नित्यनागरिकाणां च कृते आर्थिकपरिदृश्ये एतत् परिवर्तनं असंख्यभावनान् प्रेरयति: भयम्, अनिश्चितता, अस्वस्थतायाः भावः च यदि चीनस्य स्थावरजङ्गमविपण्यं नासिकापातं करोति तर्हि डिजिटल अर्थव्यवस्थायाः किं भवति? किं भूमिमूल्यानि क्षीणानि भविष्यन्ति, येन क्लाउड् सर्वर आधारभूतसंरचनायाः आधाराः एव प्रभाविताः भविष्यन्ति?

तत्कालं वित्तीयराहतस्य दीर्घकालीन आर्थिकस्थिरतायाः च सन्तुलनं करणीयम् इति दुविधा अस्ति । “घटान् भग्नं लोहविक्रयणं च” इति प्रलोभनात्मकं द्रुतनिराकरणं भवेत्, परन्तु किं एतत् संकटं चालयन्तः अन्तर्निहितविषयान् सम्बोधयितुं शक्नोति? किं वयं केवलं कष्टात् बहिः गन्तुं मार्गं विक्रेतुं शक्नुमः ? अथवा अन्वेष्टुं गहनतराः समाधानाः सन्ति वा – सम्भवतः नीतिसमायोजनेन, रचनात्मकसाझेदारीद्वारा, अथवा नवीनप्रौद्योगिकी-सफलतायाः माध्यमेन अपि?

प्रश्नः अवशिष्टः अस्ति यत् क्लाउड् सर्वर परिदृश्ये "घटान् भग्नं कृत्वा लोहविक्रयणं" इति यथार्थः प्रभावः कः? चीनदेशे डिजिटलमूलसंरचनायाः भविष्यं कथं स्वरूपयिष्यति? उत्तरं न केवलं तत्कालीनकार्य्ये अपितु अस्य संकटस्य चालकशक्तीनां अधिकव्यापकबोधे एव अस्ति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन