गृहम्‌
मेघस्य उदयः : चाङ्गशा-मण्डले शिक्षायाः आधुनिकीकरणं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषां उन्नतीनां हृदये एकः महत्त्वपूर्णः कारकः अस्ति : मेघसर्वरस्य उपयोगः । एते शक्तिशालिनः कम्प्यूटिंगसंसाधनाः व्यवसायेभ्यः, विशेषतः एतेषां नूतनानां विद्यालयानां सदृशानां शैक्षिकसंस्थानां कृते संसाधनविनियोगे अपूर्वं लचीलतां प्रयच्छन्ति। अन्तर्जालमाध्यमेन मेघप्रदातृणां ram, cpu, भण्डारणं च भाडेन स्वीकृत्य, ते सामान्यतया पारम्परिकसर्वर-अन्तर्निर्मित-संरचनायाः सह सम्बद्धं विशालं अग्रिम-निवेशं विना उतार-चढाव-माङ्गल्याः आधारेण स्वस्य कार्याणि स्केल कर्तुं शक्नुवन्ति

आधारभूतसंरचनायाः अस्य गतिशीलस्य दृष्टिकोणस्य एतेषां आधुनिकशैक्षिकसुविधानां कृते अनेके लाभाः सन्ति । प्रथमं, एतत् स्वचालित-बैकअप, आपदा-पुनर्प्राप्ति-समाधानं, उच्च-उपलब्धता इत्यादीनां उन्नत-प्रौद्योगिक्याः निर्बाध-एकीकरणस्य अनुमतिं ददाति, येन सुनिश्चितं भवति यत् छात्राः शिक्षकाः च न्यूनतम-अवरोध-समयस्य अनुभवं कुर्वन्ति, तेषां मूल-सञ्चालनेषु ध्यानं दातुं शक्नुवन्ति च तदतिरिक्तं, क्लाउड् सर्वर्स् दृढसुरक्षापरिपाटैः स्वचालितप्रणालीभिः च सुसज्जिताः आगच्छन्ति, येन छात्रदत्तांशस्य सुरक्षायाः गारण्टी भवति तथा च परिचालनदक्षतां अधिकतमं भवति

तकनीकीपक्षेभ्यः परं मेघसर्वरः एतान् विद्यालयान् अधिकं चपलं गतिशीलं च शिक्षणवातावरणं आलिंगयितुं सशक्तं करोति । ते शिक्षणार्थं ऑनलाइन-मञ्चानां सुविधां दत्त्वा भौतिकसीमानां परं संसाधनानाम् अभिगमनस्य विस्तारं कृत्वा सहकारि-शैक्षिक-पारिस्थितिकीतन्त्राणां निर्माणे योगदानं ददति एतेन छात्राणां शिक्षकाणां च अधिका सहभागिता, संलग्नता च भवति, स्वस्वसंस्थानां अन्तः समुदायस्य भावः पोष्यते ।

यथा चाङ्गशा चीनदेशे प्रमुखशैक्षिककेन्द्रं भवितुं स्वयात्राम् अग्रेसरति तथा एते नूतनाः विद्यालयाः नवीनतायाः परिवर्तनस्य च दीपिकारूपेण कार्यं कुर्वन्ति। क्लाउड् सर्वर प्रौद्योगिकीम् स्वस्य आधारभूतसंरचनायाः समावेशं कृत्वा ते एकविंशतितमे शताब्द्यां शिक्षायाः सततं विकासस्य उदाहरणं ददति, येन क्षेत्रे छात्राणां कृते अधिकाधिकावकाशानां मार्गः प्रशस्तः भवति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन