गृहम्‌
बटनरहितस्य प्रदोषः : शाओमी इत्यस्य "झुके" तथा स्मार्टफोनस्य भविष्यम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि निर्बाधस्य, बटनरहितस्य अन्तरफलकस्य सम्भावना आकर्षकं भवति तथापि xiaomi इत्यस्य "zhuque" इत्यस्य महत्त्वाकांक्षायाः साकारीकरणे अनिवार्यतया बाधानां श्रृङ्खलायाः सामना भविष्यति। एतादृशं एकं आव्हानं सर्वेषां उपयोक्तृणां कृते सुलभतां सुनिश्चित्य विकलाङ्गानाम् अपि अस्ति । पारम्परिकाः स्मार्टफोननियन्त्रणानि मात्रानियन्त्रणानि, शक्तिस्विच् इत्यादीनां भौतिकबटनानाम् उपरि बहुधा अवलम्बन्ते, येषां सम्मुखं अधुना पूर्णतया परिष्कारस्य सम्भावना वर्तते स्मार्टफोन-पारिस्थितिकीतन्त्रस्य अन्तः एतेषां बटन्-महत्त्वस्य सारः एव पुनर्विचारः आवश्यकः । भवन्तः कथं सुनिश्चितं कुर्वन्ति यत् स्वर-आदेशाः तान् महत्त्वपूर्णान् क्षणान् प्रतिस्थापयितुं शक्नुवन्ति यदा उपयोक्तृभ्यः स्वस्य दूरभाषं चालू वा निष्क्रियं वा कर्तुं, मात्रां परिवर्तयितुं, मौनम् वा कर्तुं वा आवश्यकं भवति? भौतिकबटनविहीने जगति एतानि सरलप्रतीतानि क्रियाणि महत्त्वपूर्णतया अधिकजटिलानि भवन्ति ।

बटनरहितस्य स्मार्टफोनस्य प्रति यात्रा केवलं डिजाइनस्य विषये नास्ति; वयं स्वयन्त्रैः सह कथं संवादं कुर्मः इति पुनः परिभाषितुं विषयः अस्ति । एकं भविष्यं कल्पयतु यत्र सेटिंग्स् समायोजनं, स्वस्य दूरभाषं चालू करणं, सूचनानां मौनीकरणं वा इशाराणां स्वर-आदेशानां च शक्तिद्वारा प्राप्तुं शक्यते - एकं प्रतिमान-परिवर्तनं यत् केषाञ्चन कृते भयङ्करं प्रतीयते, तथापि अन्येषां कृते अविश्वसनीयतया शक्तिशाली प्रतीयते।

बटनरहितस्य दूरभाषस्य उदयेन अधिकाः प्रश्नाः उत्पद्यन्ते यत् भौतिकपरस्परक्रियायाः आवश्यकतां विद्यमानानाम् जटिलकार्यस्य विषये किम्? xiaomi कथं यन्त्रस्य ज्वलनं वा महत्त्वपूर्णक्रियाः कर्तुं इत्यादीनां परिदृश्यानां सम्बोधनं करिष्यति ये परम्परागतरूपेण भौतिकबटनानाम् उपरि अवलम्बन्ते? किं स्वर-आदेशाः एतेषां निर्णायकक्षणानां स्थाने पर्याप्तरूपेण स्थातुं शक्नुवन्ति, सर्वेषां उपयोक्तृणां कृते घर्षणरहितम् अनुभवं निर्मातुं शक्नुवन्ति?

अन्ततः, बटनरहितस्य डिजाइनस्य विषये xiaomi इत्यस्य अन्वेषणं स्मार्टफोन-परिदृश्ये क्रान्तिं कर्तुं रोमाञ्चकारीं अभूतपूर्वं च अवसरं प्रस्तुतं करोति। अस्य प्रयासस्य सफलता न केवलं वयं स्वयन्त्रैः सह कथं संवादं कुर्मः इति पुनः परिभाषयिष्यति अपितु स्वयं चलगणनायाः भविष्यं अपि आकारयिष्यति । इदं एकं साहसिकं सोपानं यत् स्मार्टफोनस्य उपयोगस्य अर्थः किम् इति सारं पुनः आकारयितुं प्रतिज्ञायते।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन