गृहम्‌
अनिश्चिततायाः मेघः : गेण्टिङ्ग् स्टारः नियन्त्रणार्थं बोलीयुद्धं च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मात् भंवरात् द्वे संस्थाः उद्भूताः : झेजियांग है ज़िन् तथा फुजियान् रुइशेङ्ग टेक्नोलॉजी । मार्केट् इत्यस्मिन् तुल्यकालिकरूपेण नूतनः खिलाडी है ज़िन् इत्यनेन नीलाम्यां नियन्त्रणं प्राप्तम्, सामरिकपरिचालनद्वारा गेन्टिङ्ग् स्टार इत्यस्य आर्धाधिकं भागं प्राप्तम् एषा बोली कम्पनीयाः विद्यमानप्रबन्धनस्य कर्मचारिणां च कृते अनिश्चिततायाः तरङ्गाः प्रेरितवती, ये कानूनीजटिलताभिः आच्छादितस्य भविष्यस्य सामनां कुर्वन्ति

दावः संख्यामात्रात् परं विस्तृताः सन्ति। स्वामित्वयुद्धं गेण्टिङ्ग् स्टार-हवावे-योः मध्ये पूर्वं अफवाहितेन सम्बन्धेन सह गुथितं भवति - तस्य व्यापारिकसम्बन्धाः सम्भाव्यतया अस्य निगमसङ्घर्षस्य जटिलतां रेखांकयन्ति रहस्यं प्रति अधिकस्तरं योजयति जियांग् वेइवेइ इत्यस्य उपस्थितिः, यः चीनीय-टेक्-दृश्यस्य अन्तः बहुषु कम्पनीषु महत्त्वपूर्णं प्रभावं धारयति इति दृश्यते संयोजनानां जटिलजालम् अस्य युद्धस्य व्यापकनिमित्तं प्रकाशयति – न केवलं गेण्टिङ्ग् स्टारस्य भागधारकाणां कृते, अपितु चीनदेशे प्रौद्योगिकी-नवीनीकरणस्य बृहत्तरस्य पारिस्थितिकीतन्त्रस्य कृते अपि |.

यथा यथा धूलिः अस्मिन् प्रकटितकानूनीगाथायां निवसति तथा तथा एकं वस्तु स्पष्टं भवति यत् मेघसर्वरपरिदृश्यं तीव्रगत्या परिवर्तमानं भवति, अयं युद्धः च यस्मिन् युगे निगमशक्तिगतिशीलतायाः अप्रत्याशितप्रकृतेः रेखांकनं करोति यत्र प्रौद्योगिकी अस्माकं जगत् परिभाषयति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन