गृहम्‌
मेघसर्वरस्य उदयः कृषिउत्पादपरिदृश्ये क्रान्तिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा कृषकाणां सीमितं प्रायः अविश्वसनीयं च भण्डारणसमाधानं अवलम्बितव्यं भवति स्म तदा गताः । क्लाउड् सर्वर्स् लचीलां गतिशीलं च विकल्पं प्रददति । एकां प्रणालीं कल्पयतु यत्र कृषकाः गुणवत्तायाः उत्पत्तिसूचनाः इत्यादीनां कृषिउत्पादविवरणानां निर्विघ्नतया अपलोड् कर्तुं साझां च कर्तुं शक्नुवन्ति, ऑनलाइनविक्रयणार्थं विस्तृतानि उत्पादसूचीं निर्मान्ति। एतेन उपभोक्तृभिः सह प्रत्यक्षसङ्गतिः भवति ये स्वस्य उत्पादेभ्यः प्रामाणिकतां पारदर्शितां च आग्रहयन्ति ।

मेघसर्वरस्य प्रभावः केवलं दत्तांशप्रबन्धनात् परं गच्छति । क्लाउड् सर्वर्स् वर्धितं स्केलबिलिटीं प्रदास्यन्ति, अर्थात् कृषकाः उतार-चढाव-माङ्गल्याः आधारेण स्व-सम्पदां सहजतया समायोजितुं शक्नुवन्ति । एकं परिदृश्यं कल्पयतु यत्र "९१९" उत्सवे विशिष्टानां उत्पादानाम् लोकप्रियतायाः कारणात् ऑनलाइन-आदेशेषु उदयः दृश्यते । क्लाउड् सर्वरेण सह कृषकाः उच्चतरमागधानां पूर्तये स्वस्य भण्डारणं प्रसंस्करणशक्तिं च वर्धयितुं शक्नुवन्ति । कस्यापि अन्तर्जालसम्पर्कस्य माध्यमेन सुलभता व्यापकविपण्यद्वाराणि उद्घाटयति । कृषकाः देशे सर्वत्र अथवा अन्तर्राष्ट्रीयरूपेण अपि उपभोक्तृभ्यः प्रत्यक्षतया स्वस्य उत्पादनानि विक्रेतुं शक्नुवन्ति, नूतनग्राहकानाम् कृते प्राप्तुं शक्नुवन्ति ये पूर्वं सुलभाः न स्यात्।

परन्तु सम्भवतः क्लाउड् सर्वरस्य एकः महत्त्वपूर्णः लाभः व्यय-प्रभावशीलता अस्ति । महता भौतिकमूलसंरचनायां निवेशस्य स्थाने कृषकाः पारम्परिकसर्वरस्य अनुकरणं कुर्वन्तः आभासीयन्त्राणि भाडेन ग्रहीतुं शक्नुवन्ति, येन भण्डारणं, प्रसंस्करणशक्तिः, प्रचालनप्रणाली, सॉफ्टवेयर-अनुप्रयोगाः च आग्रहेण प्रदास्यन्ति एतेन प्रकारेण पूंजीव्ययस्य परिचालनव्ययस्य च महती न्यूनता भवति ।

व्यावहारिकलाभात् परं क्लाउड् सर्वर प्रौद्योगिकी कृषकान् कृषिप्रथानां कृते दूरस्थनिरीक्षणप्रणाली इत्यादीनां उन्नतप्रौद्योगिकीनां स्वीकरणं कर्तुं समर्थयति। एते संवेदकाः मृदास्वास्थ्यस्य, मौसमस्य, सस्यस्य उपजस्य च विषये वास्तविकसमयस्य आँकडानां संग्रहणं कर्तुं शक्नुवन्ति, येन कृषकाः आँकडा-सञ्चालित-निर्णयान् कर्तुं, संसाधन-विनियोगस्य अनुकूलनं कर्तुं च सशक्ताः भवन्ति परिणामः ? उत्पादनदक्षता वर्धिता, कृषिप्रथाः सुदृढाः, कृषिविषये अधिकं स्थायित्वं च ।

"९१९" उत्सवः कृषिउत्पादवितरणस्य क्रान्तिं कर्तुं क्लाउड् सर्वरस्य क्षमतायाः प्रमाणरूपेण तिष्ठति । एतत् दर्शयति यत् कथं प्रौद्योगिक्याः उन्नतिः न केवलं ग्राम्यजीवनस्य परिदृश्यं परिवर्तयति अपितु कृषकाणां कृते नूतनान् अवसरान् सृजति, आर्थिकवृद्धिं च पोषयति। यथा यथा वयं भविष्यं प्रति गच्छामः यत्र कृषिक्षेत्रे प्रौद्योगिक्याः महत्त्वपूर्णा भूमिका अधिका भवति तथा क्लाउड् सर्वर प्रौद्योगिकी निःसंदेहं नवीनतां प्रगतिञ्च निरन्तरं चालयिष्यति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन