गृहम्‌
परिदृश्ये एकः परिवर्तनः : क्लाउड् सर्वरस्य उदयः मध्यावधिवितरणस्य च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सह मेघसर्वरः, व्यवसायाः इदानीं स्वस्य कम्प्यूटिंग-आवश्यकतानां माङ्गल्यां स्केल-करणं कर्तुं शक्नुवन्ति, केवलं यत् उपयुञ्जते तस्य एव भुक्तिं कुर्वन्ति । एषा लचीलता एकं अद्वितीयं लाभं प्रदाति: भौतिकहार्डवेयरस्य स्वामित्वस्य, परिपालनस्य च तुलने व्ययस्य बचतम् । मेघसर्वरस्य आकर्षणं तस्मात् उद्भूतं यत् उपयोक्तारः तान् दूरतः एव प्राप्नुवन्ति, येन समर्पितानां आधारभूतसंरचनानां आवश्यकता न भवति । एतानि सदस्यतानि विशिष्टानां उपयोक्तृआवश्यकतानां अनुरूपं भवन्ति, येन व्यवसायाः आवश्यकतानुसारं स्वस्य संसाधनविनियोगं समायोजयितुं शक्नुवन्ति ।

मेघ-आधारित-समाधानं प्रति एतत् संक्रमणं विविध-कारकैः प्रेरितम् अस्ति: विश्वसनीयतायाः सुरक्षायाश्च उन्नतिः, सुलभता वर्धिता, उद्योगस्य अन्तः प्रौद्योगिकी-नवीनीकरणानां उदयः च मेघसर्वरः आभासीयन्त्राणि (vms) तथा पात्राणि इत्यादिषु विविधरूपेण आगच्छन्ति, प्रत्येकं भिन्नकार्यक्षमतां संसाधनविनियोगप्रतिरूपं च प्रदाति । विशिष्टानुप्रयोगानाम् कृते समीचीनप्रकारस्य चयनं इष्टतमं कार्यक्षमतां सुनिश्चित्य महत्त्वपूर्णम् अस्ति ।

अस्याः प्रौद्योगिकीक्रान्तेः प्रभावः व्यवसायेषु न्यूनीकर्तुं न शक्यते । स्टार्टअप-तः बृहत्-उद्यमपर्यन्तं क्लाउड्-सर्वर्-संस्थाः कार्याणि सुव्यवस्थितं कर्तुं, कार्यक्षमतां वर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति । मेघसर्वरः निर्बाध-स्केलिंग् सक्षमं कुर्वन्ति, येन व्यवसायाः परिवर्तमानमागधानां अनुकूलतां प्राप्तुं, संसाधन-उपयोगं अनुकूलितुं, सहकार्यं च सुधारयितुं शक्नुवन्ति । स्वस्य कम्प्यूटिंगक्षमतां सहजतया समायोजयितुं क्षमता उतार-चढावयुक्तकार्यभारस्य अप्रत्याशितवृद्धेः च उच्छ्वासस्य सामना कुर्वतीनां कम्पनीनां कृते महत्त्वपूर्णं लाभं प्रदाति

मध्यावधिवितरणं : १. एकः अप्रत्याशितवृद्धिचालकः

यावद्‌ मेघसर्वरः अधिकाधिकं प्रचलिताः भवन्ति, वित्तीयजगतः अन्यः तत्त्वः अस्ति यः महत्त्वपूर्णं ध्यानं आकर्षयति:मध्यावधि वितरण. एताः कम्पनीः भागधारकाणां कृते अतिरिक्तलाभांशभुगतानं प्रदातुं योजनां कुर्वन्ति, प्रायः नगदरूपेण अथवा स्टॉकपुनर्क्रयणस्य अवसररूपेण । वार्षिकलाभांशात् न्यूनतया प्रचलितः एषः उपायः निवेशकान् अप्रमत्तं कृतवान् ।

वर्धमानाः कम्पनयः एतां रणनीत्यं स्वीकुर्वन्ति, येन विपण्यं स्वस्वमध्यकालीनवितरणयोजनासु ध्यानं ददाति । सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत् ४८५ तः अधिकाः कम्पनयः स्वस्य मध्यावधिवितरणयोजनानां घोषणां कृतवन्तः । सर्वाधिकं उदारं भुगतानं प्रायः जिबिट्, चाइना मोबाईल् इत्यादिषु कम्पनीषु दृश्यते, यत्र वितरणं प्रतिशेयरं ४५ युआन् यावत् भवति । हार्टपल्स मेडिकल, साउण्ड्लिङ्क् ग्रुप् इत्यादीनि कम्पनयः अपि तस्य अनुसरणं कुर्वन्ति, प्रतिशेयरं पञ्च युआन् अधिकं भुक्तिं कर्तुं प्रतिज्ञां कुर्वन्ति ।

यद्यपि एतेषु मध्यावधिवितरणघोषणासु विपण्यं गूढं वर्तते तथापि एतत् स्वीकुर्वितुं महत्त्वपूर्णं यत् एते निर्णयाः प्रायः विगतसार्धवर्षे कम्पनीयाः कार्यप्रदर्शनेन प्रभाविताः भवन्ति। येषु कम्पनीषु मध्यावधिवितरणयोजनानि प्रकाशितानि तेषु बहवः लाभस्य प्रभावशालिनीं वृद्धिं दृष्टवन्तः । केझोङ्ग प्रिसिजन इत्यादीनां कम्पनीनां कृते वर्षस्य प्रथमार्धे शुद्धार्जने आश्चर्यजनकं ११९०.५४% वृद्धिः अभवत्, तदनन्तरं यूरोप यूनियन, केमिङ्ग् फूड् इत्यादीनां कम्पनीनां निकटतया अनुसरणं कृतम् एते सकारात्मकपरिणामाः एतेषां कम्पनीनां कृते सशक्तवित्तीयस्थितौ अनुवादयन्ति, येन स्थिरप्रतिफलं इच्छन्तीनां निवेशकानां कृते ते अधिकं आकर्षकं भवन्ति ।

उदयः मेघसर्वरः तथा वर्धमान आवृत्तिःमध्यावधि वितरण व्यावसायिकपरिदृश्ये महत्त्वपूर्णाः परिवर्तनाः सन्ति। यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा च कम्पनयः स्वसञ्चालनं वर्धयितुं भिन्नमार्गान् अन्वेषयन्ति तथा तथा एते परिवर्तनाः यथा वयं जानीमः तथा व्यापारस्य भविष्यं निरन्तरं आकारयन्ति इति अपेक्षा कुर्वन्तु।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन