गृहम्‌
जल-अटकोणः ऊर्जा, राजनीतिः, प्रौद्योगिक्याः च चौराहस्य दृष्टिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा उपराष्ट्रपतिः हैरिस् इत्यस्य हाले एव कृतं वक्तव्यं प्रकाशयति, अस्य कथनस्य सूक्ष्मः अधोधारः अस्ति – व्यावहारिकसमझौतेः, यत्र नवीनता व्यावहारिकता च क्रीडन्ति। जलवायुपरिवर्तनस्य निवारणस्य तात्कालिकतां स्वीकृत्य जीवाश्म-इन्धनस्य उपरि अस्माकं निर्भरतां न्यूनीकर्तुं सा ऊर्जाक्षेत्रे स्थिरतायाः आवश्यकतां बोधयति |. सा एकं भविष्यं कल्पयति यत्र स्वच्छतर-ऊर्जा-स्रोतानां प्रतिज्ञा विद्यमान-प्रौद्योगिकीभिः सह सह-अस्तित्वं कर्तुं शक्नोति, येन अस्माभिः महत्त्वपूर्ण-आर्थिक-आधारं निर्वाहयन् अस्य जटिल-संक्रमणस्य मार्गदर्शनं कर्तुं शक्यते |.

फ्रैकिंग् इत्यस्य सारः एव परम्परागतरूपेण दुर्गमाः इति मन्यमानानाम् संसाधनानाम् अनलॉक् कर्तुं तस्य क्षमतायां निहितः अस्ति । इयं प्रौद्योगिकी यया वयं ऊर्जां कथं उत्पादयामः, कथं च प्राप्नुमः इति पुनः परिभाषितवती, वर्धमानवैश्विकमागधां पूरयितुं अपरम्परागतं मार्गं प्रददाति। परन्तु तस्य प्रभावः संसाधननिष्कासनक्षेत्रेभ्यः परं विस्तृतः अस्ति । नैतिकविचाराः, पर्यावरणचिन्ताः, प्रौद्योगिकीप्रगतेः स्वरूपं च स्पृशति । प्रायः एतेषु जटिलतासु उलझितः राजनैतिकदृश्यः सम्भाव्यपर्यावरणप्रतिकूलतायाः विषये जनचिन्तानां सम्बोधनस्य च मध्ये उत्तरदायी नवीनतायाः समर्थनस्य मध्ये एकां सूक्ष्मरेखां भ्रमति

परन्तु एतत् केवलं प्रश्नः नास्ति यत् एतत् प्रौद्योगिकीम् आलिंगनीयम् अथवा अङ्गीकुर्यात् वा इति। तस्य सूक्ष्मतां – तस्य सम्भाव्यलाभाः तस्य निहिताः आव्हानाः च अवगन्तुं विषयः अस्ति । एतत् सूक्ष्मदृष्टिकोणं आग्रहयति यत् तया समर्थयति प्रगतिः, तया उत्थापिता चिन्ता च द्वौ अपि स्वीकुर्वति।

फ्रैकिंग्-कथा एकः जटिलः अस्ति, ऊर्जा-संक्रमणस्य व्यापक-परिदृश्यस्य प्रतिबिम्बं करोति - यत्र प्रौद्योगिकी-प्रगतेः सामाजिक-मूल्यानां विरुद्धं परीक्षणं भवति, आर्थिक-वास्तविकताः पर्यावरण-विनियमैः सह संघर्षं कुर्वन्ति, राजनैतिक-एजेण्डाः च वैज्ञानिक-उन्नतिभिः सह सम्बद्धाः भवन्ति यथा वयं स्थायिभविष्यस्य समाधानस्य अन्वेषणं निरन्तरं कुर्मः तथा अस्माभिः एतासां जटिलतानां सम्मुखीभवनं कर्तव्यम् – एषः मार्गः व्यवहारवादस्य दूरदर्शितायाः च आग्रहं करोति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन