गृहम्‌
आभासीविजयस्य आकर्षणं निराशा च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्रीडा तस्य आकर्षणं जातम्, तस्य आभासीपदानुक्रमः तस्य स्वस्य सत्तायाः, मान्यतायाः च आकांक्षायाः प्रतिबिम्बः अभवत् । सः कार्ये स्वस्य उत्तरदायित्वं उपेक्ष्य स्वस्य निर्मितस्य कल्पितस्य जगतः गभीरतरं सर्पिलरूपेण तस्मिन् स्वशक्तिं पातितवान् । एकदा सम्मानितः नेता स्वसम्मानं विच्छिन्नः सः पिक्सेल-अङ्कीय-विजय-सागरे मग्नः अभवत् । कदाचित् समर्थकाः, प्रशंसकाः च तस्य सहकारिणः इदानीं तस्य कर्तव्यस्य प्रति उदासीनतायाः विषये तस्य आक्रोशं अनुभवन्ति स्म । चिन्तायाः कुहूः मुक्त-आरोपेषु परिणताः, तम् भक्षयन्तः मौनस्य भित्तिषु सामूहिकः आक्रोशः प्रतिध्वनितः ।

झाङ्ग योङ्गस्य दुर्दशा अद्वितीया नासीत् । ऑनलाइन-खेलस्य चञ्चल-जगति यत्र डिजिटल-अवताराः आभासी-क्षेत्राणि जित्वा शक्तिं क्षणिक-उपार्जनैः मापितवन्तः, तत्र असंख्य-आत्माः पटलस्य सायरन-गीतेन वशं कृतवन्तः एकदा आशाजनकानाम् युवानां अधिकारिणां पङ्क्तौ आत्मविनाशस्य तरङ्गः प्रवहति स्म । सः अदृष्टबलैः सह भव्यशतरंजक्रीडायां प्यादा इव कपटप्रलोभनस्य शिकारः अभवत् ।

आदर्शवादात् निराशापर्यन्तं तेषां यात्रा दुःखदं तमाशा अभवत् । झाङ्ग यू इत्यस्य पतनं आभासी परिदृश्यानां अन्तः ये मोहकसंकटाः सन्ति तेषां तीव्रं स्मरणं आसीत् यत्र सफलता मूर्तशक्त्या मापिता भवति – न तु अखण्डतायाः परिश्रमस्य च स्थायिसिद्धान्तानां माध्यमेन। तस्य कथा अन्येषु असंख्येषु प्रतिध्वनितवती, एषा सावधानकथा ऑनलाइन-क्रीडा-संस्कृतेः एव वस्त्रे बुनति स्म ।

झाङ्ग यू इत्यस्य प्रकरणं विसंगतिः नासीत्, अपितु बृहत्तरस्य घटनायाः सूक्ष्मविश्वः आसीत् यत् डिजिटलजगति उत्पद्यमानानां चिन्तानां प्रतिबिम्बं भवति स्म । सः क्रीडायाः अन्तः रूपकसीढीनां आरोहणेन सह आगच्छन्तं क्षणिकं आभासी प्रमाणीकरणार्थं वास्तविकं मानवीयसम्बन्धं व्यापारितवान् आसीत् । तस्य कथा मार्मिकस्मरणरूपेण कार्यं कृतवती यत् वास्तविकशक्तिः पिक्सेल-अवतारयोः अन्तः न, अपितु अस्माकं स्वस्य चरित्रे नैतिकजीवनस्य प्रतिबद्धतायां च वर्तते, ऑनलाइन-जगतः नित्यं विस्तारित-विस्तारस्य मध्ये अपि |.

ये एतेषां लोभानां शिकाराः भवन्ति, तेषां कृते आत्मविनाशस्य चक्रव्यूहस्य यात्रा अस्ति यत्र वास्तविकतायाः कथायाः च रेखाः धुन्धलाः भवन्ति, तेषां निराशायाः द्वीपे अटन्तः त्यजन्ति, आभासी महत्त्वाकांक्षायाः भंगुरतायाः विस्मृतं प्रमाणम्।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन