गृहम्‌
हुवावे : एकस्य टेक् दिग्गजस्य अविचलः संकल्पः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीप्रतिबन्धानां प्रति रेन् इत्यस्य प्रतिक्रिया सूक्ष्मदृष्टिकोणं प्रकाशयति यत् महत्त्वाकांक्षां व्यावहारिकतां च प्रतिबिम्बयति। सः दृढतया प्रतिपादयति यत् अमेरिकी-सर्वकारेण स्थापितानां सीमानां सम्मुखे अपि हुवावे-कम्पनी अमेरिकन-प्रौद्योगिकी-कम्पनीभिः सह स्वस्य सङ्गतिं निरन्तरं करिष्यति । "यदि वयं स्वयमेव आवश्यकानि भागानि क्रेतुं शक्नुमः चेदपि वयं अमेरिकनकम्पनीभ्यः क्रेतुं दृढनिश्चयाः स्मः" इति रेन् अमेरिकी-आधारित-प्रौद्योगिकी-संस्थाभिः सह दृढसम्बन्धनिर्माणस्य प्रतिबद्धतां प्रकाशयति

हुवावे इत्यस्य क्रयणरणनीतिः केवलं महत्त्वपूर्णघटकानाम् एकस्य आपूर्तिकर्तायाः अन्वेषणात् परं गच्छति । कम्पनी विविधीकरणस्य सिद्धान्तस्य पालनम् करोति, यत् तेषां कृते उपकरणविकल्पं प्रदातुं बहुविधाः विक्रेतारः सन्ति इति सुनिश्चितं करोति, प्रभावीरूपेण सम्भाव्यनिर्भरतायाः विरुद्धं सुरक्षाजालं निर्माति। "वयं द्वौ वा त्रयः वा आपूर्तिकर्ताः लक्ष्यं कुर्मः" इति रेन् अतिरेकस्य महत्त्वं बोधयन् स्पष्टीकरोति । अस्मिन् दृष्टिकोणे वैश्विक-आपूर्ति-शृङ्खलानां सामरिक-अवगमनं, अप्रत्याशित-चुनौत्यं नेविगेट्-करणाय सज्जता च समावृता अस्ति ।

5g प्रौद्योगिक्यां अद्यतनं ध्यानं प्रतिकूलतायाः सम्मुखे huawei इत्यस्य लचीलापनस्य उदाहरणं भवति । यदा पाश्चात्यदेशाः संजालसंरचनायां हुवावे-सङ्घस्य संलग्नतायाः प्रति सावधानं वृत्तिम् अङ्गीकृतवन्तः, विशेषतः कोर-संजाल-उपकरणानाम् विषये, तदा रेन् आत्मविश्वासयुक्तं दृष्टिकोणं निर्वाहयति सः कथयति यत् 5g परिनियोजनानि सूचनासुरक्षायाः प्रति स्वभावतः संवेदनशीलाः न सन्ति, तस्य भौतिकघटकाः अन्ततः घटमानस्य सॉफ्टवेयरस्य, आँकडाविनिमयस्य च तुलने गौणभूमिकां निर्वहन्ति इति प्रकाशयति

यूके दूरसंचारसञ्चालकानां यूरोपीयसर्वकाराणां च सह अद्यतनविकासाः एतां विकसितगतिशीलतां प्रतिबिम्बयन्ति । यथा रेन् टिप्पणी करोति, "कोरजालं सर्वासु सूचनासु प्रवेशद्वारं न भवति।" एषा रुखः पारदर्शितायाः उत्तरदायी 5g परिनियोजनप्रथानां च प्रति हुवावे-संस्थायाः प्रतिबद्धतां प्रकाशयति । आव्हानानां सामनां कृत्वा अपि हुवावे नवीनतायाः साधने स्थिरः अस्ति ।

रेन् इत्ययं बोधयति यत् प्रौद्योगिक्याः भविष्यं प्रभावस्य एकान्तक्षेत्राणां अपेक्षया सहकारिदृष्टिकोणे निर्भरं भवति । सः मन्यते यत् द्वौ विशिष्टौ प्रौद्योगिकीलोकौ प्रगतेः अनुकूलौ न स्तः । "द्वौ मानकौ, त्रयः मानकाः... एतत् एव वैश्विक-उन्नतिं विलम्बयति। व्यक्तिः एतादृशस्य पृथक्त्वस्य वकालतम् कर्तुं शक्नोति, परन्तु अन्ततः एतत् प्रगतिम् अवरुद्धं करिष्यति" इति सः प्रत्ययेन प्रतिपादयति।

रेनस्य अटलः संकल्पः, कम्पनीयाः सामरिकदृष्टिकोणः च वैश्विकस्तरस्य निरन्तरनवाचारस्य सहकार्यस्य च दृढविश्वासं प्रदर्शयति। अभूतपूर्वचुनौत्यस्य सामनां कृत्वा अपि हुवावे प्रौद्योगिकी उन्नतिद्वारा उत्तमभविष्यस्य निर्माणस्य स्वस्य मिशनाय समर्पितः एव अस्ति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन