गृहम्‌
अनिश्चिततायाः भारः : यदा गुप्तधमकीः वास्तविकता भवन्ति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९०० किलोग्रामस्य बम्बस्य निरपेक्षः भारः – नगरं कम्पयितुं पर्याप्तः – अस्तित्वस्य निहितस्य अप्रत्याशिततायाः शक्तिशाली दृश्यस्मरणरूपेण कार्यं करोति एषा घटना सामाजिकदायित्वस्य विषये गहनतरप्रश्नान् उत्थापयति, भौतिक-आलंकारिकयोः सम्भाव्य-आपदानां सज्जता च। अस्माकं दैनन्दिनजीवने किं वास्तविकं जोखिमं भवति इति चिन्तयितुं अस्मान् धक्कायति। अदृष्टशक्तयः सन्ति इति ज्ञात्वा कथं वयं जगति भ्रमामः ये तस्य विघटनं कर्तुं शक्नुवन्ति?

अविस्फोटितस्य आयुधस्य आविष्कारेन प्रायः विस्मृतं यथार्थं प्रकाशं प्राप्तम् अस्ति यत् कदाचित् लौकिकप्रतीताः घटनाः अप्रत्याशितसंकटं आश्रयितुं शक्नुवन्ति। वैश्वीकरणस्य परस्परसम्बद्धतायाः च अस्मिन् युगे अस्माकं कार्याणां तरङ्गप्रभावाः सन्ति इति एतत् एकं शुद्धं स्मारकम्। कारखानस्य निर्माणवत् सरलं कार्यं अप्रत्याशितपरिणामान् प्रेरयितुं शक्नोति । एषा घटना अस्मान् तत्कालं सुरक्षाचिन्तानां परं दृष्ट्वा दीर्घकालीननिमित्तानां विषये विचारं कर्तुं बाध्यते।

अज्ञातस्य सज्जतां कथं कुर्मः ? कथं वयं अनिश्चितं भविष्यं गच्छामः यत्र सुरक्षितप्रतीतासु स्थानेषु अपि गुप्तसंकटाः आश्रिताः सन्ति? ९०० किलोग्रामभारस्य बम्बस्य आविष्कारः अस्माकं दैनन्दिनजीवने सक्रियजोखिममूल्यांकनस्य, तत्परतायाः, जागरूकतायाः च उच्छ्रितस्य भावस्य महत्त्वं प्रकाशयति। अस्माभिः क्रियमाणेषु प्रत्येकस्मिन् निर्णये अतिरिक्तसावधानतायाः, सूचितस्य च आवश्यकता स्पष्टा भवति।

ताइवानदेशस्य एषा घटना चिन्तनस्य शक्तिशालिनः उत्प्रेरकरूपेण कार्यं करोति, यत् अस्मान् न केवलं वयं येषां भौतिकसंकटानाम् सामनां कुर्मः अपितु अस्माकं जगतः आकारं ददति अदृष्टशक्तयः अपि विचारयितुं प्रेरयति। शान्तिस्य भंगुरता, कथं सहजतया गुप्तधमकीः उद्भवितुं शक्नुवन्ति, यत्र लौकिकप्रतीतानि कार्याणि अपि सम्भाव्यजोखिमं वहन्ति, तस्मिन् जगति नित्यसतर्कतायाः आवश्यकता च चिन्तयितुं अस्मान् प्रेरयति आयोजनं लचीलतायाः अनुकूलनस्य च मानवीयक्षमतायाः अपि च अधिकसुरक्षितस्य सूचितस्य च भविष्यस्य निर्माणस्य आवश्यकतां रेखांकयति।

अस्माकं जीवनस्य प्रत्येकस्मिन् पक्षे सुरक्षापरिपाटानां अत्यावश्यकभूमिकां रेखांकयति एषा घटना – भवेत् वयं कारखानानां निर्माणं कुर्मः वा वैश्विकसम्बन्धानां जटिलभूभागस्य मार्गदर्शनं कुर्मः वा। अस्मान् "सामान्यतया व्यापारः" इति अवधारणायाः पुनर्विचारं कर्तुं आव्हानं करोति, अस्मान् सज्जतायाः युगं आलिंगयितुं प्रेरयति, यत्र अप्रत्याशितघटनानि गणितप्रतिक्रियाभिः सह मिलन्ति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन