गृहम्‌
शिक्षायाः कृते एकः नवीनः प्रभातः : मेघाधारितशिक्षणवातावरणस्य उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकशिक्षाप्रतिमानाः दीर्घकालं यावत् कक्षायाः, प्रयोगशालायाः, पुस्तकालयस्य च भौतिकसंरचनायाः उपरि अवलम्बन्ते । यद्यपि एतानि परिवेशानि दशकैः स्वप्रयोजनं साधयन्ति स्म तथापि अस्य उपायस्य सीमाः अधिकाधिकं स्पष्टाः भवन्ति । लचीलानां, स्केल-करणीयानां, व्यय-प्रभाविणां च शिक्षणवातावरणानां वर्धमानेन आवश्यकतायाः कारणात् मेघ-आधारितस्य मार्गः प्रशस्तः अभवत् क्लाउड् सर्वर वयं कथं शिक्षेम इति परिवर्तनार्थं समाधानम्।

एते वर्चुअल् सर्वर् मेघप्रदातृणा प्रबन्धितेषु दूरस्थसर्वरेषु चाल्यन्ते । उपयोक्तारः अन्तर्जालमाध्यमेन सॉफ्टवेयर-अनुप्रयोगाः, आँकडा-भण्डारणं, संजाल-क्षमता च प्राप्तुं शक्नुवन्ति – सर्वेषां आकारानां व्यवसायानां कृते संभावनानां जगत् उद्घाटयति न्यून-लाभ-साझा-संसाधनात् आरभ्य उच्च-प्रदर्शन-समर्पित-सर्वर्-पर्यन्तं विविध-आवश्यकतानां, बजटस्य च पूर्तये विकल्पाः सन्ति ।

यथा, कल्पयतु यत् छात्राः द्वारा संचालितस्य आभासी अनुकरणस्य उपयोगेन हस्तगतविज्ञानप्रयोगेषु संलग्नाः सन्ति क्लाउड् सर्वर तन्त्रज्ञान। एते अनुकरणाः विमर्शात्मकान् अनुभवान् निर्मातुं शक्नुवन्ति येषां प्रतिकृतिं पारम्परिकविधयः केवलं कर्तुं न शक्नुवन्ति । शैक्षिकसामग्रीणां साधनानां च कदापि, कुत्रापि प्रवेशस्य क्षमता अस्य परिवर्तनस्य माध्यमेन वास्तविकतां प्राप्नोति। एतेन व्यक्तिगत आवश्यकतानां प्राधान्यानां च अनुरूपं व्यक्तिगतशिक्षणयात्राणां द्वारं उद्घाट्यते ।

मेघाधारितशिक्षासमाधानस्य आगमनेन महत्त्वपूर्णाः लाभाः सन्ति : १.

  • सुलभता: दूरस्थस्थानानां छात्राः अधुना कक्षासु भागं गृहीत्वा स्वशिक्षकैः सह निर्विघ्नतया सम्बद्धतां प्राप्तुं शक्नुवन्ति।
  • लचीलापनम्: प्रत्येकस्य छात्रस्य आवश्यकतानुसारं शिक्षणगतिं अनुकूलितुं क्षमता इष्टतमं संलग्नतां प्रगतिञ्च सुनिश्चितं करोति।
  • मापनीयता: यथा यथा आवश्यकताः विकसिताः भवन्ति, मेघाधारितम् क्लाउड् सर्वर प्रणाल्याः अप्रयत्नेन समायोजनं कुर्वन्ति, येन छात्राणां पार्श्वे विकसितं प्रतिक्रियाशीलं शिक्षणवातावरणं सुनिश्चितं भवति।

एतेषां प्रभावः क्लाउड् सर्वर समाधानं केवलं कक्षायाः परं विस्तृतं भवति। एतत् पाठ्यक्रमस्य परिकल्पनायाः मूल्याङ्कनस्य च बहुमूल्यसाधनेन शिक्षाविदां सशक्तं करोति, सक्रियशिक्षणस्य, सहकारिपरियोजनानां, सार्थकसङ्गतिस्य च अनुकूलं वातावरणं पोषयति पारम्परिककक्षाभ्यः मेघाधारितमञ्चेभ्यः परिवर्तनं शिक्षायां महत्त्वपूर्णं प्रतिमानपरिवर्तनं चिह्नयति। एतत् केवलं प्रौद्योगिकी-उन्नतिविषये एव नास्ति; वयं कथं शिक्षेम, संलग्नाः भवेम, वर्धयामः च इति पुनः कल्पयितुं विषयः अस्ति।

शक्तिं आलिंग्य क्लाउड् सर्वर समाधानं, शिक्षाविदः गतिशीलशिक्षणवातावरणं निर्मातुम् अर्हन्ति ये छात्रकल्याणं प्राथमिकताम् अददात् तथा च नूतनानि ऊर्ध्वतानि प्राप्तुं तेषां क्षमताम् अनलॉक् कुर्वन्ति। शिक्षायाः भविष्यम् अत्र अस्ति, तथा च इदं नवीनतायाः, सुलभतायाः, शिक्षिकाणां सशक्तिकरणाय समर्पणेन च संचालितम् अस्ति यथा पूर्वं कदापि नासीत्।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन