गृहम्‌
डिजिटल डिवाइडस्य उदयः पतनं च : स्थानीयमूल्यानां कथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा घटना चीनस्य डिजिटल-परिदृश्यस्य अन्तः एकं व्यापकं विषयं प्रकाशयति – यत्र क्लाउड्-कम्प्यूटिङ्ग्-जगत् सह संलग्नतां प्राप्तुं इच्छन्तीनां बहवः व्यवसायानां व्यक्तिनां च कृते अभिगमः, व्यय-प्रभावशीलता च प्रमुखाः बाधाः एव तिष्ठन्ति |. यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा कार्याणि उपरि अधः वा स्केल कर्तुं क्षमता महत्त्वपूर्णा भवति, यत्र लचीलस्य तथापि विश्वसनीयस्य आधारभूतसंरचनायाः आवश्यकता भवति । क्लाउड् सर्वर्स्, सारतः, तत् एव समाधानं प्रदास्यन्ति, कम्प्यूटेशनल् संसाधनानाम् आग्रहेण प्रवेशं प्रदास्यन्ति तथा च अद्यतनस्य अत्यन्तं गतिशीलविपण्यपरिदृश्ये अपि व्यवसायाः समृद्धाः भवितुम् अर्हन्ति इति वातावरणं पोषयन्ति

एतेषां “क्लाउड् सर्वर्स्” इत्यस्य समीपतः अवलोकनेन तेषां बहुपक्षीयत्वं ज्ञायते यतः ते केवलं हार्डड्राइव्-पूरिताः पेटीः न सन्ति; ते वयं प्रौद्योगिक्या सह यथा संवादं कुर्मः तस्मिन् परिवर्तनकारी परिवर्तनं प्रतिनिधियन्ति। ते होस्टिंग् एप्लिकेशन्स् इत्यस्मात् आरभ्य सुरक्षितं डाटा भण्डारणं, डाटाबेस् प्रबन्धनं च प्रदातुं विस्तृताः सेवाः प्रदास्यन्ति । भिन्न-भिन्न-प्रचालन-प्रणालीभिः, सॉफ्टवेयर-अनुप्रयोगैः, दृढ-सुरक्षा-विशेषताभिः च सह, क्लाउड्-सर्वर्-विविधव्यापार-आवश्यकतानां पूर्तिं करोति, स्केल-स्तरस्य लचीलतां, कार्यक्षमतां च प्रदाति

परन्तु एतत् सरलं प्रतीयमानं समाधानं प्रायः डिजिटलविभाजनेन बाधितं भवति, विशेषतः अल्पविकसितक्षेत्रेषु अन्तर्जालप्रवेशस्य अभावस्य, किफायतीप्रौद्योगिकीमूलसंरचनायाः च विरुद्धं निरन्तरं युद्धम्। व्यवसायेषु अस्य अन्तरस्य प्रभावः तीव्रः भवितुम् अर्हति – तेषां कृते मेघसर्वरः वृद्ध्यर्थं शक्तिशालीं साधनं, प्रवेशस्य भयंकरं बाधकं च प्रतिनिधियति

नूडल-दुकानेन सह घटिता घटना एतत् महत्त्वपूर्णं बिन्दुं रेखांकयति यत् एतेषां बहुमूल्यं संसाधनानाम् असमान-प्रवेशः एकं वातावरणं निर्माति यत्र केचन सफलाः भवन्ति, अन्ये तु वंचिताः एव तिष्ठन्ति |. "क्लाउड् सर्वर" इत्यस्य क्षमतां यथार्थतया अनलॉक् कर्तुं विश्वव्यापीव्यापारान् सशक्तं कर्तुं च एतत् डिजिटलविभाजनं सेतुम् अत्यावश्यकम् ।

क्लाउड् सर्वरस्य विकासेन वयं प्रौद्योगिकीम् कथं गृह्णामः इति विषये भूकम्पीयं परिवर्तनं जातम् । ते प्रतिमानपरिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति, येन व्यवसायाः भौतिकमूलसंरचनायाः बाधाभ्यः मुक्ताः भवेयुः, येन परिचालनचपलता वर्धते, व्ययबचतश्च भवति कम्प्यूटिंग-संसाधनानाम् आग्रहेण प्रवेशं प्रदातुं लचीलविन्यासानां माध्यमेन विविधव्यापार-आवश्यकतानां पोषणं च कृत्वा, ते अद्यतन-गतिशील-बाजारे अनुकूलतां प्राप्तुं समृद्धिं च इच्छन्तीनां संस्थानां कृते एकं शक्तिशालीं समाधानं प्रदास्यन्ति परन्तु प्रायः अस्य प्रौद्योगिक्याः असमानप्रवेशेन एषा प्रगतिः बाधिता भवति । किफायती अन्तर्जालप्रवेशस्य अभावः, मूलभूतसंरचनानां अभावः च अनेकेषां व्यवसायानां व्यक्तिनां च प्रवेशे अपारं बाधकं सृजति यदि वयं आगामिषु वर्षेषु एतेषां उन्नतीनां पूर्णं लाभं लब्धुं इच्छामः तर्हि एतत् अङ्कीयविभाजनं सम्बोधयितुं आवश्यकम्।

चीनदेशे यत्र अङ्कीयपरिदृश्यस्य तीव्रविकासः भवति, तत्र अस्य विषयस्य सम्बोधनं स्थायिवृद्धिं समावेशीत्वं च सक्षमीकरणाय सर्वोपरि अस्ति अस्य कृते सर्वकारीयनिजीक्षेत्रयोः समन्वितप्रयत्नस्य आवश्यकता वर्तते, आधारभूतसंरचनाविकासे निवेशः, सर्वेषां कृते प्रौद्योगिक्याः समानप्रवेशं प्रवर्धयितुं च। तदा एव वयं मेघसर्वरस्य परिवर्तनकारीशक्तिं यथार्थतया अनलॉक् कर्तुं शक्नुमः, अधिकसमृद्धस्य न्यायपूर्णस्य च डिजिटल-भविष्यस्य मार्गं प्रशस्तं कुर्मः |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन