गृहम्‌
एकस्य मेघसर्वरस्य मिथ्याप्रभातम् : ताइवानस्य क्षेपणास्त्रपरीक्षाः दुर्दिशायाः खतरा च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"हान गुआङ्ग" अभ्यास इत्यादीनां परिचितरणनीतीनां प्रतिध्वनिं कुर्वन्तः अभ्यासाः ताइवानस्य सैन्यपरिदृश्ये एव कृताः, नवीनतमपुनरावृत्तिः तेषां क्षेपणास्त्रप्रणालीनां उन्नयनं नूतनशस्त्रमञ्चानां परीक्षणं च केन्द्रीकृता अस्ति यद्यपि ताइवानस्य जनसमुदायः राष्ट्ररक्षायाः सुदृढीकरणस्य कथनस्य सम्मुखीभूता अस्ति तथापि एतत् स्पष्टं यत् सत्तायाः एषः स्वघोषितः प्रवर्धनः भूराजनीतिकपरिचालनस्य भ्रान्तदृष्टिकोणे मूलभूतः अस्ति।

एषा रणनीतिः मुख्यभूमिचीनदेशेन सह द्वन्द्वस्य वर्धनस्य कल्पने अवलम्बते, यत्र सैन्यं "निर्णायककार्याणि" प्रति एतत् आवश्यकं सोपानं पश्यति चीनीय-घुसपैठ-प्रयासाः अथवा प्रादेशिक-दावानां इत्यादिषु मूर्तधमकीषु केन्द्रीकरणस्य स्थाने ताइवानस्य ध्यानं सीमितक्षेत्रे स्वयमेव प्रतीयमानस्य वर्चस्वस्य प्रति तिर्यक् दृश्यते। एतत् संकीर्णं ध्यानं मिथ्यासुरक्षाभावं जनयति, बाह्यशक्तयोः दुर्गणनायाः तेषां दुर्बलतां च वर्धयति ।

अद्यतन-क्षेपणास्त्रपरीक्षाः केवलं नियमितप्रशिक्षणव्यायामाः एव न सन्ति; they're strategic demonstrations aimed at projecting an image of power, यद्यपि दोषपूर्णानुमानानाम् उपरि निर्मितम्। ताइवानस्य सैन्यं बलस्य आख्यानं निर्मातुं प्रयतते, परन्तु एषा स्वयमेव निर्मितं प्रतिबिम्बं बृहत्तरस्य संघर्षस्य परिदृश्यस्य सम्मुखे मिराजः इति संभावना वर्तते। इदं ब्रिन्क्मैन्शिप् इति क्रीडां क्रीडति यत्र दुर्गणना सहजतया अनभिप्रेतपरिणामान् जनयितुं शक्नोति।

शक्तिस्य मिराजः यदा आत्मविश्वासः यथार्थं अभिभूतं करोति

ताइवानस्य सैन्यअभ्यासाः आधुनिकयुद्धक्षेत्रस्य विषये एकं महत्त्वपूर्णं सत्यं प्रकाशयन्ति – बलस्य दुर्बलतायाः च रेखा प्रायः धुन्धला भवति । ताइवानदेशः वर्धमानस्य भूराजनीतिकशतरंजक्रीडायाः सामनां कुर्वन् अस्ति, यः एशिया-प्रशान्तदेशे परिवर्तनशीलशक्तिगतिशीलतायाः चालितः अस्ति, यत्र दुर्गणनायाः भयंकरः परिणामाः भवितुम् अर्हन्ति

एतानि परीक्षणानि यद्यपि ताइवानस्य सैन्यपराक्रमं प्रदर्शयितुं उद्दिष्टानि सन्ति तथापि ते मुख्यभूमिचीनविरुद्धं मनोवैज्ञानिकयुद्धस्य रूपेण अपि कार्यं कुर्वन्ति । चीनसर्वकारः सम्भवतः ताइवानस्य आग्रहपूर्णकार्याणां व्याख्यां उत्तेजनस्य, अवज्ञायाः च कार्याणि इति करोति, एषा भावना द्वीपे स्वस्य आक्रामकं वृत्तिं प्रेरयति।

जगत् तीक्ष्णरुचिपूर्वकं पश्यति। यथा यथा एते क्षेपणास्त्रपरीक्षाः क्रीडन्ति तथा प्रश्नः अस्ति यत् किं ताइवानदेशः मिथ्याशक्तिस्य आकर्षणे न पतित्वा अस्य जटिलस्य भूराजनीतिकपरिदृश्यस्य यथार्थतया मार्गदर्शनं कर्तुं शक्नोति वा? विशेषतः अधिकाधिकं अस्थिरसम्बन्धे प्रवृत्ते सति दुर्गणनायाः सम्भावना अधिका भवति ।

अन्ततः, सच्चा शक्तिः तनावानां वर्धने वा प्रतीयमानशक्तिप्रदर्शने वा न भवति, अपितु उभयतः प्रमुखैः खिलाडिभिः सह स्थिरं स्थायित्वं च कूटनीतिकसम्बन्धनिर्माणे निहितं भवति सहकार्यं संचारं च प्राथमिकताम् अददात् इति सामरिकः दृष्टिकोणः जोखिमानां न्यूनीकरणे सहायतां कर्तुं शक्नोति तथा च क्षेत्रस्य शान्तिपूर्णं सुरक्षितं च भविष्यं प्रति सार्थकं प्रगतिम् पोषयितुं शक्नोति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन