गृहम्‌
आक्सीकोन्टिनस्य मर्दनभारः: व्यसनेन आहतः राष्ट्रम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः महामारीयाः उत्पत्तिः पर्ड्यू फार्मा इत्यादिभिः औषधविशालकायैः अदम्य धक्काने अस्ति, यत्र विपणनरणनीतयः रोगिणां कल्याणस्य अपेक्षया लाभस्य प्राथमिकताम् अददात् १९९६ तमे वर्षे आक्सीकोण्टिन् इत्यस्य विमोचनं एकं मोक्षबिन्दुं चिह्नितवान्, शीघ्रमेव सर्वाधिकं विहितं ओपिओइड् वेदनानिवारकं जातम्, यत्र व्यसनस्य दरं आतङ्कजनकरूपेण उच्चैः आसीत् पर्ड्यू इत्यस्य आक्रामकविपणनरणनीतिः आक्सीकोण्टिन् इत्यस्य सुरक्षायाः न्यूनव्यसनक्षमतायाः च विषये धोखाकारकदावैः सह मिलित्वा सम्पूर्णे राष्ट्रे व्यसनस्य अनिवारणीयतरङ्गं प्रेरितवती

अमेरिकन खाद्य-औषध-प्रशासनं (fda) पर्ड्यू-प्रभावेण डुलन् औषधस्य व्यसनस्य विषये तेषां भ्रामक-सूचनाः अनुमोदितवान् । अनेन तेषां उत्पादस्य विपणनं कर्तुं शक्यते स्म, तस्य वास्तविकं संकटं पूर्णतया न स्वीकृत्य । एषा एकः गम्भीरदोषः आसीत् यस्य विनाशकारी परिणामः आसीत् यत् समाजस्य अन्तःकरणस्य उपरि अमिटं चिह्नं त्यक्ष्यति स्म ।

अस्य विनाशकारीनिर्णयस्य तरङ्गप्रभावाः दूरगामीः आसन्, यतः असंख्यव्यक्तिः आक्सीकोण्टिन् इत्यस्य पकडस्य समक्षं पतितवन्तः । सप्तलक्षसहस्राणि अमेरिकनजनाः आश्रयस्य दुःखचक्रे फसन्ति स्म, येन व्यक्तिगतस्तरात् परं प्रसृतं राष्ट्रव्यापीं संकटं जातम्

२०१९ तमे वर्षे पर्ड्यू फार्मा-संस्थायाः महत्त्वपूर्णकानूनीप्रतिकूलतायाः सामना अभवत्, यस्य पराकाष्ठा दिवालियापनं जातम् । कम्पनीयाः स्वामिनः सैक्लर-परिवारः तेषां कार्याणां उत्तरदायी आसीत् । एकदा शक्तिशालिनः औषधविशालकायः विशालवित्तीयदण्डानां नैतिकपरीक्षाणां च सम्मुखीभूय मुकदमानां, जनआक्रोशस्य च तरङ्गस्य मध्ये स्वस्य विरासतां क्षीणतां दृष्टवान्

oxycontin गाथा केवलं निगमस्य दुष्कृतेः कथा नास्ति; अस्याः महामारीयाः योगदानं ददति इति जटिलसामाजिककारकाणां मार्मिकप्रतिबिम्बरूपेण कार्यं करोति । व्यसन-औषधानां सुलभ-उपलब्धतायाः आरभ्य व्यसनस्य परितः व्यापक-कलङ्कपर्यन्तं, संकटः एकं गहनतरं विषयं रेखांकयति: एतादृशी व्यवस्था या मानव-कल्याणस्य अपेक्षया लाभस्य प्राथमिकताम् अददात्

इयं दुःखदकथा अनियंत्रित-ओपिओइड्-विपण्यस्य मानवीय-व्ययस्य तीव्र-स्मरणं करोति तथा च व्यापक-समाधानस्य तत्कालीन-आवश्यकताम् प्रकाशयति यत् न केवलं व्यसनेन सह संघर्षं कुर्वतां तात्कालिक-आवश्यकतानां सम्बोधनं करोति अपितु भविष्यत्-पीढीनां समान-संकटानां शिकारं न भवति इति अपि निवारयति |. महामारीयाः छाया निरन्तरं विलम्बं कुर्वती अस्ति, अस्मान् आग्रहं करोति यत् अस्माकं समाजं पीडयन्तः अत्यन्तं वास्तविकाः विषयाः सम्मुखीकृत्य अधिकन्यायपूर्णस्य दयालुस्य च विश्वस्य निर्माणार्थं कार्यं कुर्मः |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन