गृहम्‌
एकस्य समाजस्य संघर्षः : न्यूनप्रजननयुगे स्वतन्त्रतायाः उत्तरदायित्वस्य च सन्तुलनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः दुविधायाः मूलं एकं शुद्धं सत्यं वर्तते यत् बहवः व्यक्तिः पारिवारिकसिद्धेः इच्छायाः अपूर्वसीमानां वास्तविकतायाः च मध्ये गृहीताः भवन्ति "असंभवः" जन्मदरः - एकदा विसंगतिः इति मन्यते स्म - अस्माकं वर्तमानसामाजिकपरिदृश्यस्य परिभाषाविशेषता अभवत् ।

अस्याः प्रवृत्तेः पृष्ठतः कारणानि बहुपक्षीयाः सन्ति, सामाजिक-उत्थानात् आरभ्य आर्थिक-परिवर्तनपर्यन्तं परिवर्तनशीलमूल्यानां यावत् । प्रौद्योगिक्याः उन्नतिः एकं युगं प्रारभत यत्र महिलाः स्वशरीरस्य जीवनस्य च विषये स्वतन्त्रविकल्पं कर्तुं सशक्ताः भवन्ति, परन्तु एतत् एव सशक्तिकरणं प्रायः गहनतया निहितैः पारम्परिकैः अपेक्षाभिः सह विग्रहं करोति बालपालनस्य परितः जटिलताः स्वस्य अद्वितीयानाम् आवश्यकतानां कृते अप्रस्तुतानां जगतः मार्गदर्शनं कुर्वतीनां एकलमातृणां विस्मयकारी उदयेन अधिकं भवति

उदाहरणार्थं याङ्ग-महोदयायाः प्रकरणं गृह्यताम्, या मातृत्वस्य कार्यस्य च जुगलबन्दी कुर्वती, तस्याः जन्मप्रमाणपत्रं प्राप्तुं, स्वस्य बालस्य नाम पञ्जीकरणे च भयङ्करसामाजिक-अपेक्षाणां कानूनी-बाधानां च सामनां कुर्वती अस्ति तस्याः कथा दुःखदरूपेण अपवादः नास्ति; तत् व्यापकं सामाजिकसङ्घर्षं वदति यत् तत्कालं ध्यानं आग्रहयति।

स्वास्थ्यसेवाव्यवस्थानां नौकरशाहीप्रक्रियाणां च मार्गदर्शनस्य व्यावहारिकचुनौत्येभ्यः परं अन्यत् बाधकं वर्तते - मातृत्वस्य परितः गभीरं जडं मनोवैज्ञानिकं सामाजिकं च कलङ्कः। अस्माकं सामूहिकचेतनायां व्यापकः 'भय' संस्कृतिः व्याप्तः अस्ति, या बालपालनविषये पुरातनकथानां चिन्ताभिः च प्रेरिता अस्ति। बृहत्तरपरिवारानाम् आग्रहं कुर्वन्तः स्वराः प्रायः 'न' इति कर्णमूर्च्छककोरसेन डुबन्ति - सामाजिकदबावानां व्यक्तिगतत्यागस्य च विषये चिन्तानां प्रतिध्वनिं कुर्वन्ति, येन भयङ्करः 'मातृत्वस्य भयम्' भवति

अग्रे गन्तुं मार्गः अस्माकं कृते एतेषां गहनतया निहितानाम् सामाजिकपक्षपातानाम् सीमानां च सामना मानवअधिकारस्य व्यक्तिगतविकल्पानां च प्रति अविचलप्रतिबद्धतायाः सह कर्तुं अपेक्षते। केवलं जन्मदरस्य वर्धनस्य वकालतस्य स्थाने अस्माभिः एतादृशानां कारकानाम् जटिलं टेपेस्ट्रीं स्वीकुर्वीत ये अस्मिन् जनसांख्यिकीयपरिवर्तने योगदानं ददति, परिवारसंरचनानां विकसितपरिभाषातः सामाजिकसमर्थनव्यवस्थानां वर्धमानावश्यकतापर्यन्तं।

समाधानं प्रतिमानपरिवर्तने निहितं भवति, यत् भविष्यं आलिंगयति यत्र व्यक्तिगत एजेन्सी केन्द्रस्थानं गृह्णाति। एतत् जीर्णसामाजिक-मान्यतानां विच्छेदनं, पारिवारिक-अपेक्षाणां पुनर्मूल्यांकनं, अस्माकं सांस्कृतिक-वस्त्रस्य अन्तः एतेषां गहनतया निहितानाम् पूर्वाग्रहाणां निवारणाय समन्वित-प्रयत्नस्य च आग्रहं करोति |.

अस्मिन् परिवर्तने नाजुकसन्तुलनस्य आवश्यकता वर्तते: मातापितृत्वं इच्छन्तीनां व्यक्तिनां समर्थनं संसाधनं च प्रदातुं तथा च बालपालनस्य प्रति सामाजिकदृष्टिकोणानां विषये मुक्तप्रवचनं प्रवर्धयितुं, सर्वं व्यक्तिगतपरिचयस्य स्वायत्ततायाः च परिधिमध्ये।

एतत् संतुलनं प्राप्तुं यात्रा सुलभा नास्ति, परन्तु अत्यावश्यकी अस्ति। यथा वयम् अस्य विकसितस्य परिदृश्यस्य जटिलतानां मार्गदर्शनं कुर्मः, तथा वयं एतादृशं समाजं पोषयितुं प्रयत्नशीलाः स्मः यत् व्यक्तिं स्वभविष्यस्य विषये सूचितविकल्पं कर्तुं सशक्तं करोति – एकं भविष्यं यत्र व्यक्तिगतस्वतन्त्रतायाः सामाजिकदायित्वस्य च समानप्रमाणेन सम्मानः भवति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन