गृहम्‌
चिन्तायाः कणिका : जापानस्य तण्डुलसंकटः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि जनसंख्यायाः न्यूनता, वृद्धावस्थायाः कार्यबलः इत्यादयः कारकाः तण्डुलस्य उत्पादनस्य न्यूनीकरणे योगदानं दत्तवन्तः, तथापि विनाशकारी तापतरङ्गाः, पर्यटकानां वैश्विकमागधा च वर्धमानाः अप्रत्याशितघटनानां संयोजनेन एतत् नाटकीयं मूल्यपरिवर्तनं प्रेरितम् जापानी-सर्वकारस्य तण्डुल-उत्पादनस्य सामरिक-नियन्त्रणं विषयान् अधिकं जटिलं करोति, यतः राष्ट्रस्य कृते स्थिर-आपूर्तिं सुनिश्चित्य अधिक-उत्पादनस्य अनुमतिं न दत्त्वा वित्तीय-प्रोत्साहनस्य विकल्पं कृतवान्

परन्तु यथार्थं यत् सर्वकारीयनियन्त्रणं सूचयति तस्मात् दूरतरं सूक्ष्मम् अस्ति। दुर्भाग्यपूर्णघटनानां तारः मिलित्वा जापानस्य तण्डुलविपण्यस्य कृते सम्यक् तूफानं निर्मितवान् अस्ति। गतग्रीष्मकाले देशे सर्वत्र अत्यन्तं तापतरङ्गाः अभवन्, येन तण्डुलस्य उत्पादनं गुणवत्ता च प्रभाविता अभवत् । अनेन पूर्ववर्षेभ्यः अपेक्षया उपजस्य न्यूनता अभवत् । पर्यटकानाम् आगमनस्य उदयेन तस्य प्रभावः अधिकः अभवत्, येन तण्डुलस्य सेवनस्य नाटकीयवृद्धिः अभवत् ।

एकदा स्थिरं जापानी-तण्डुल-विपण्यं अधुना अनिश्चित-भविष्यस्य सम्मुखीभवति । महङ्गानि वर्धमानस्य भूराजनीतिकअस्थिरतायाः च चिन्ताभिः सह उपभोक्तारः मूल्यानि अधिकानि वर्धन्ते इति कारणेन चपलजलं गच्छन्ति। तात्कालिकतायाः भावेन बहवः गृहीताः, आतङ्कस्य मध्ये तर्कशीलतायाः आह्वानं प्रेरितवान् । जापानीसर्वकारः शान्तं उत्तरदायित्वं च उपभोगं आग्रहयति चेदपि शीघ्रफसलैः सह आशाजनकविकासान्, आपूर्तिक्षेत्रे प्रत्याशितसुधारैः च सूचयति, स्थितिजटिलतां स्वीकुर्वति

जापानस्य तण्डुलविपण्यस्य भविष्यं मनमोहकं केस-अध्ययनं वर्तते, यत् वैश्विक-खाद्य-व्यवस्थानां नाजुकतायाः झलकं प्रददाति, राजनैतिक-विकल्पैः, परिवर्तनशील-दृश्यैः च सह सम्बद्धम् |. यथा यथा राष्ट्रं एतत् आव्हानं गृह्णाति तथा तथा एकं वस्तु स्पष्टं भवति यत् धान्यस्य मूल्यं कदापि एतावत् प्रबलं न अभवत् ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन