गृहम्‌
प्रशिक्षणस्य नूतनयुगम् : क्लाउड् सर्वर्स् सैन्य-अनुभवे कथं क्रान्तिं कुर्वन्ति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेघसर्वरः आभासीद्वाररूपेण कार्यं करोति, येन सैन्यकर्मचारिणः निर्विघ्न-अन्तर्जाल-सम्बद्धतायाः माध्यमेन विश्वे कम्प्यूटिंग्-संसाधनानाम् अभिगमनं प्रबन्धनं च कर्तुं शक्नुवन्ति । एते सर्वराः amazon web services (aws), microsoft azure, google cloud platform इत्यादिभिः क्लाउड् सेवाप्रदातृभिः संचालितदत्तांशकेन्द्रेषु स्थापिताः सन्ति । अस्मिन् डिजिटल-अन्तर्गत-अन्तर्गतं वर्चुअल्-यन्त्राणि शक्तिशाली-हार्डवेयर्-इत्यनेन चाल्यन्ते, येन पारम्परिक-अन्तर्-प्रिमाइस्-सर्वर-तुलने अपूर्व-मापनीयता, लचीलता, व्यय-प्रभावशीलता च प्राप्यते

उपयोक्तारः सरलेन अन्तर्जालसम्पर्केन एतान् संसाधनान् प्राप्तुं शक्नुवन्ति, प्रायः केवलं उपयोगप्रतिमानानाम् आधारेण यत् उपयुञ्जते तस्य एव भुक्तिं कुर्वन्ति, आधुनिकयुद्धस्य नित्यं विकसितानां आवश्यकतानां पूर्तये चपलं कुशलं च प्रणालीं निर्मान्ति एतत् परिवर्तनं पारम्परिकसैन्यप्रशिक्षणपद्धतिभ्यः महत्त्वपूर्णं विचलनं चिह्नयति, यत् गतिशीलसंसाधनविनियोगस्य, अनुप्रयोगानाम् सॉफ्टवेयरस्य च द्रुतनियोजनस्य अनुमतिं ददाति, येन चपलतायाः कार्यक्षमतायाः च वर्धनस्य मार्गः प्रशस्तः भवति

आभासी प्रशिक्षणम् : रक्षायां नवीनसीमा

सैन्यप्रशिक्षणस्य विकासः केवलं अत्याधुनिकप्रौद्योगिक्याः उपयोगस्य विषयः नास्ति अपितु आधुनिकयुद्धस्य आव्हानानां अनुकूलतायाः विषयः अपि अस्ति । अस्य संक्रमणस्य एकं आश्चर्यजनकं उदाहरणं आभासीयवास्तविकता (vr) अनुकरणस्य क्षेत्रे अस्ति । छात्रान् यथार्थतया, डिजिटलरूपेण निर्मितवातावरणेषु विसर्जयित्वा, क्लाउड् सर्वर्स् सैन्यप्रशिक्षणस्य नूतनं प्रतिमानं सक्षमं कुर्वन्ति यत् भौतिकस्थानानां समयस्य च सीमां अतिक्रमयति। सैन्यप्रशिक्षणे वी.आर.-इत्यस्य उपयोगः मूलभूतज्ञानप्राप्तेः परं गच्छति; स्वायत्त-ड्रोन-प्रणाल्याः, परिष्कृत-जहाज-सिमुलेटर्-इत्यादीनां उन्नत-प्रौद्योगिकीनां सह हस्तगत-अनुभवस्य अनुमतिं ददाति, तस्मात् अनुकूलतां रणनीतिक-चिन्तनं च अभूतपूर्व-रीत्या पोषयति

यथा, विश्वविद्यालयाः स्वछात्राणां कृते विमर्शात्मकान् अनुभवान् प्रदातुं वी.आर. यथा, फुडानविश्वविद्यालये कार्यक्रमे तस्य युवानां नवयुवकानां कृते आभासीवातावरणद्वारा विमानवाहकस्य चालनस्य अवसरः प्रदत्तः । एतत् प्रशिक्षणं न केवलं यथार्थयुद्धपरिदृश्यानां अनुकरणं कृतवान् अपितु एतादृशजटिलयन्त्राणां आज्ञां दातुं जटिलतां अपि अवगन्तुं शक्नोति स्म ।

"आन्-डिमाण्ड्" सैन्यप्रशिक्षणस्य उदयः

अस्य संक्रमणस्य अन्यः आकर्षकः पक्षः मेघसर्वरद्वारा प्रदत्तं वर्धमानं व्यक्तिगतीकरणं अनुकूलनं च अस्ति । विशिष्टेषु शैक्षणिकक्षेत्रेषु ध्यानं दत्त्वा विश्वविद्यालयाः छात्राणां विशेषरुचिं लक्ष्यं च अनुकूलतया स्वप्रशिक्षणकार्यक्रमं कर्तुं शक्नुवन्ति । सैद्धान्तिकबोधस्य व्यावहारिकप्रयोगस्य च अन्तरं पूरयितुं अस्य दृष्टिकोणस्य उद्देश्यम् अस्ति । उदाहरणार्थं वास्तविक-जगतः परिदृश्येषु केन्द्रितस्य "विशेषसैन्यप्रशिक्षणस्य" विकासं गृह्यताम् । चिकित्साशास्त्रस्य छात्राः युद्धक्षेत्रे प्रथमचिकित्साविधिषु प्रशिक्षणं कर्तुं शक्नुवन्ति स्म; संचारस्य सङ्गणकविज्ञानस्य च छात्राः इलेक्ट्रॉनिकयुद्धस्य अभ्यासं कर्तुं शक्नुवन्ति स्म तथा च संचारप्रोटोकॉलं सुरक्षितं कर्तुं शक्नुवन्ति स्म; तथा अभियांत्रिकी-छात्राः तीव्र-तनावस्य अधीनं महत्त्वपूर्ण-उपकरणानाम् निर्वाहार्थं हस्तगत-अनुकरणं कुर्वन्ति स्म ।

व्यक्तिगतसैन्यप्रशिक्षणं प्रति एतत् परिवर्तनं मेघसर्वरस्य शक्तिं प्रदातुं गतिशीलं शिक्षणवातावरणं प्रदाति यत् व्यक्तिगतआवश्यकतानां पूर्तिं करोति, युद्धक्षेत्रे सम्भवतः तेषां सम्मुखीभविष्यमाणानां विविधचुनौत्यस्य कृते नवयुवकान् सज्जीकरोति।

सैन्यप्रशिक्षणस्य भविष्यम् : १. आभासी-वास्तविक-जगत्-अनुभवानाम् एकः निर्बाधः मिश्रणः

सैन्यप्रशिक्षणस्य भविष्यं आभासी अनुकरणानाम् वास्तविकजगत्-अनुभवानाम् च सामञ्जस्यपूर्णे अन्तरक्रियायां निहितम् अस्ति । मेघसर्वरद्वारा सक्षमं कृत्वा अत्याधुनिकप्रौद्योगिक्या सह पारम्परिकसैन्यप्रशिक्षणस्य एतत् मिश्रणं युवानां नवयुवकानां कृते अधिकं कुशलं, लचीलं, आकर्षकं च अनुभवं निर्मातुं प्रतिज्ञायते। यथा यथा प्रौद्योगिकीनां विकासः निरन्तरं भवति तथा तथा वयं प्रशिक्षणकार्यक्रमेषु वी.आर.

मेघसर्वरस्य एकीकरणद्वारा सैन्यप्रशिक्षणस्य विकासः केवलं प्रौद्योगिकी उन्नतिः एव नास्ति; रक्षायाः, युद्धसज्जतायाः च कथं समीपं गच्छामः इति मौलिकपरिवर्तनं सूचयति । भविष्यस्य सैनिकानाम् उपरि प्रभावः गहनः भविष्यति, तेषां कौशलसमूहस्य आकारं ददाति, आधुनिकयुद्धस्य गहनबोधं च प्रवर्तयिष्यति, सैन्यसज्जतायाः नूतनयुगस्य मञ्चं स्थापयति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन