गृहम्‌
क्वाण्टमसूचनायाः उदयः : एकः नवीनः शैक्षणिकसीमा प्रौद्योगिक्याः क्रान्तिं कथं कर्तुं शक्नोति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः तुल्यकालिकरूपेण नूतनस्य शैक्षणिकसीमायाः अन्वेषणस्य लाभाः दूरगामीः सन्ति, येन सम्भाव्यतया बहुविध-उद्योगाः बाधिताः भवन्ति, प्रौद्योगिकी-प्रगतिः च त्वरिता भवति मानवतायाः केषाञ्चन अत्यन्तं महत्त्वपूर्णानां आव्हानानां निवारणाय एतत् क्षेत्रं महतीं प्रतिज्ञां धारयति, यत्र जटिलवैज्ञानिकसमस्यानां निवारणाय अप्रतिमगणनाशक्तिं प्रदातुं क्वाण्टम्-सङ्गणकानां विकासः अपि अस्ति

क्वाण्टम सूचनाविज्ञानं गभीरं गमनम्: तस्य मूलघटकानाम् एकः दृष्टिः:

क्वाण्टम् सूचनाविज्ञानं क्वाण्टमक्षेत्रस्य शक्तिं अन्वेष्टुं उपयोगाय च बहुपक्षीयं दृष्टिकोणं समावेशयति । फुजियान् विश्वविद्यालये स्नातककार्यक्रमः त्रयः प्रमुखक्षेत्राणि केन्द्रितः अस्ति : १. क्वाण्टमसञ्चारः, क्वाण्टमगणना, क्वाण्टममापनं च । एते मूलघटकाः क्वाण्टम्-घटनानां व्यावहारिक-अनुप्रयोगाय कथं उपयोगः कर्तुं शक्यते इति अवगन्तुं आधारं भवन्ति । क्वाण्टमसञ्चारः अखण्डगुप्तीकरणप्रणालीं सक्षमं कर्तुं क्वाण्टमकणानां निहितगुणानां लाभं गृहीत्वा अभूतपूर्वसुरक्षां कार्यक्षमतां च प्रतिज्ञायते एतेन वित्ततः स्वास्थ्यसेवापर्यन्तं विभिन्नेषु उद्योगेषु सुरक्षितसञ्चारस्य मार्गः प्रशस्तः भवति, यत्र विद्यमानाः प्रौद्योगिकयः आँकडासुरक्षायां दुर्बलताभिः सीमाभिः च सह संघर्षं कुर्वन्ति

क्वाण्टम् कम्प्यूटिङ्ग् तु सैद्धान्तिकगणनाक्षेत्रे उद्यमं करोति । जटिलसमस्यानां समाधानं कथं कुर्मः इति क्रान्तिं कर्तुं सुपरपोजिशनस्य, उलझनस्य च सिद्धान्तानां लाभं लभते । कल्पयतु यत् शास्त्रीयसङ्गणकानां पूर्णतायै कोटिवर्षाणि यावत् समयः स्यात् इति कार्यं निवारयितुं – क्वाण्टम् सङ्गणकाः सम्भाव्यतया समयस्य अंशे एव एतत् प्राप्तुं शक्नुवन्ति एतादृशेषु सफलतासु चिकित्साशास्त्रं, भौतिकविज्ञानं, औषधविज्ञानं च इत्यादिषु विभिन्नेषु वैज्ञानिकक्षेत्रेषु उन्नतिं कर्तुं अपारसंभावना वर्तते ।

अन्ते, क्वाण्टम् मापनम् क्वाण्टम् अवस्थानां नियन्त्रणं, परिवर्तनं च कथं करणीयम् इति अवगन्तुं महत्त्वपूर्णां भूमिकां निर्वहति, येन भविष्यस्य प्रौद्योगिकी-अनुप्रयोगानाम् मार्गः प्रशस्तः भवति । अस्मिन् क्षेत्रे मौलिकस्तरस्य व्यक्तिगतकणानां मापनार्थं, तेषां सह अन्तरक्रियां च कर्तुं परिष्कृतानां तकनीकानां विकासः भवति । एतेषां विकासानां कारणेन अतिसटीकसंवेदकाः, उन्नतप्रतिबिम्बप्रौद्योगिकी इत्यादिषु क्षेत्रेषु सफलताः भवितुम् अर्हन्ति ।

अकादमी-उद्योगयोः सेतुबन्धनम् : नवीनतायाः प्रति सेतुः : १.

क्वाण्टम् सूचनाविज्ञानस्य पूर्णक्षमतां साकारं कर्तुं सैद्धान्तिकज्ञानस्य व्यावहारिकप्रयोगस्य च एकीकरणं महत्त्वपूर्णम् अस्ति। फुजियान् विश्वविद्यालये स्नातककार्यक्रमः छात्राणां कृते शोधपरियोजनानां, इण्टर्नशिपस्य च माध्यमेन सहकार्यं पोषयित्वा शैक्षणिकक्षेत्रस्य उद्योगस्य च मध्ये अन्तरं पूरयितुं अमूल्यं मञ्चं प्रदाति। एसआरटीपी इत्यादिषु कार्यक्रमेषु छात्राः अत्याधुनिकसंशोधनपरिकल्पनेषु सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति, बहुमूल्यं अनुभवं प्राप्नुवन्ति यत् तेषां भविष्यस्य करियरस्य आकारं दास्यति।

वैश्विक परिदृश्यम् : क्वाण्टम् सूचनाविज्ञानस्य सीमानां विस्तारः : १.

स्नातकशिक्षायां तत्कालं ध्यानं दत्तुं परं, अनुसन्धानस्य विकासस्य च वैश्विकः परिदृश्यः क्वाण्टम् सूचनाविज्ञानस्य भविष्यं तीव्रगत्या आकारयति। गूगल, आईबीएम, माइक्रोसॉफ्ट, हनीवेल्, इन्टेल, अमेजन इत्यादीनां प्रमुखाः टेक्-कम्पनयः, अलीबाबा, टेन्सेन्ट्, हुवावे, बैडु इत्यादयः चीनदेशस्य दिग्गजाः च स्वसङ्गठनेषु स्वकीयानि क्वाण्टम्-प्रयोगशालाः स्थापयन्ति एतेन न केवलं क्वाण्टम्-प्रौद्योगिकीनां वर्धमानं महत्त्वं अपितु उद्योगेषु नवीनतां चालयितुं तेषां वर्धमानं भूमिकां अपि दर्शितम् अस्ति ।

क्वाण्टम् सूचनाविज्ञानस्य भविष्यं उज्ज्वलम् अस्ति, अभूतपूर्वविकासानां आशाजनकः अस्ति ये अस्माकं समाजस्य विभिन्नक्षेत्राणां मौलिकरूपेण पुनः आकारं दातुं शक्नुवन्ति। सैद्धान्तिकभौतिकशास्त्रज्ञानाम् गणितज्ञानाञ्च कृते आरक्षितं क्षेत्रं नास्ति; इदानीं छात्रैः, शोधकर्तृभिः, उद्योगनेतृभिः च सक्रियरूपेण अन्वेषितं कार्यान्वयनञ्च क्रियते। यथा यथा वयं क्वाण्टम-जगतः रहस्येषु गभीरं गच्छामः तथा तथा संभावनायाः सीमाः निरन्तरं विस्तारिताः भवन्ति, भविष्ये किं भविष्यति इति अविश्वसनीयं दर्शनं प्रददति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन