गृहम्‌
द शिफ्ट इन ऑटोमोटिव डिजायर: बियॉन्ड द हाइप एण्ड इनटू ए न्यू एरा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्युत्वाहनानां (evs) उदयः, तेषां चिकणैः डिजाइनैः, स्थायि ऊर्जायाः प्रतिज्ञाभिः च, वयं कारस्वामित्वस्य कथं समीपं गच्छामः इति क्रान्तिं कृतवान् । परन्तु विकासः तत्रैव न स्थगयति। यदा केवलं प्लग-इन्-हाइब्रिड् (phev) इत्येतत् पारम्परिक-पेट्रोल-कारस्य विकल्पः इति गणयितुं शक्यते स्म, ते दिवसाः तीव्रगत्या क्षीणाः भवन्ति । क्रेतारः अधुना केवलं ईंधनदक्षतायाः अपेक्षया अधिकं आग्रहं कुर्वन्ति; ते तेषां महत्त्वाकांक्षाणां इच्छानां च प्रतिध्वनिं कृत्वा प्रदर्शनं इच्छन्ति।

उदाहरणार्थं बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादिभ्यः पारम्परिकवाहननिर्मातृभ्यः रणनीत्याः परिवर्तनं गृह्यताम् । यद्यपि विलासः अद्यापि उद्योगे प्रमुखस्थानं धारयति तथापि एते ब्राण्ड्-संस्थाः नवीनतां आलिंगयितुं न लज्जन्ते । bmw इत्यस्य नवीनतमपीढीयाः m5s इत्यत्र प्लग-इन् संकरविकल्पाः अपि च अधिकशक्तिशालिनः उच्चप्रदर्शनयुक्ताः ice मॉडल् इत्येतौ द्वौ अपि दृश्यन्ते । तथैव मर्सिडीज-बेन्जः विद्युत्वाहनस्य (ev) प्रौद्योगिकीभिः सह अग्रे गच्छति, यत्र उन्नतप्लग-इन्-संकरक्षमतया सह तेषां प्रतिष्ठितं एस-वर्गस्य सेडान् अपि अस्ति, यत् विलासिताकारनिर्माणे नूतनयुगं प्रकाशयति

परन्तु प्रवृत्तिः केवलं स्थापितानां क्रीडकानां कृते एव सीमितं नास्ति। geely, byd इत्यादयः नवीनाः प्रवेशकाः अभिनवप्रौद्योगिक्या, बोल्ड डिजाइनेन च स्वस्य आलम्बनं उत्कीर्णयन्ति। "स्मार्ट" कारविपणनं केवलं स्वायत्तवाहनचालनस्य विषये एव नास्ति; इदं कारः कियत् उत्तमं कार्यं करोति, कीदृशं डिजिटल-अनुभवं प्रदाति, अस्माकं दैनन्दिनजीवने निर्विघ्नतया एकीकृत्य तस्य क्षमता च इति विषयः अस्ति । उदाहरणार्थं हुवावे इत्यस्य होङ्गमेङ्ग-प्रचालन-प्रणाल्याः उदयः समग्र-उपयोक्तृ-अनुभवानाम् प्रति परिवर्तनं प्रदर्शयति यत् पारम्परिक-वाहन-प्रौद्योगिक्याः परं गच्छति, कारः किं भवितुम् अर्हति इति सीमां धक्कायति

अस्य विकासस्य प्रमाणं अद्यतनं चेङ्गडु-वाहनप्रदर्शनं गृह्यताम् । केवलं सस्तीतमकारविक्रयणात् दूरं स्पष्टतया ध्यानस्य परिवर्तनं जातम् । उपभोक्तारः सक्रियरूपेण उच्चतरप्रदर्शनस्तरयुक्तानि उन्नतविशेषतायुक्तानि वाहनानि अन्वेषयन्ति, येन तेषां वर्धमानं ज्ञानं, कारकार्यक्षमतानां प्रौद्योगिकीनां च विषये जागरूकता च प्रतिबिम्बितम् अस्ति।

माङ्गल्याः एषः परिवर्तनः एकं मौलिकं सत्यं रेखांकयति यत् वाहन-परिदृश्यं गहनं परिवर्तनं प्राप्नोति, यत् केवलं परिवहनसाधनात् अधिकं प्रौद्योगिकी-उन्नति-उपभोक्तृ-इच्छायाः मिश्रणेन चालितम् अस्ति उपभोक्तारः स्वस्य आकांक्षां मूर्तरूपं दर्शयन्तः वाहनानि अन्विषन्ति, येन उद्योगं न केवलं सम्भवेन, अपितु तेषां कृते महत्त्वपूर्णेन अपि परिभाषितं भविष्यं प्रति धक्कायन्ते इति कारणेन सतही-आकर्षणस्य उपरि अवलम्बनस्य दिवसाः क्षीणाः भवन्ति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन