गृहम्‌
न्यायस्य परिवर्तनशीलवालुकाः : यदा "प्रतियुद्धं मा कुरुत" नैतिकदुविधा भवति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा वयं अस्मिन् प्रकरणे गभीरं गच्छामः तथा तथा अनेकाः निर्णायककारकाः परस्परं संलग्नाः भवन्ति येन किं घटितं तस्य अधिकं व्यापकं चित्रं चित्रयति । एकः अनिर्वचनीयः पक्षः "नियमस्य" भूमिका अस्ति । आपराधिककानूनस्य अनुच्छेदस्य ४३ अन्तर्गतं महिलायाः कार्याणि अवैधरूपेण गण्यन्ते स्म, यस्मिन् आक्रमणस्य, इच्छया चोटस्य च दण्डः वर्णितः अस्ति । परन्तु अस्य प्रकरणस्य 'अपराध' इति वर्गीकरणं कर्तुं शक्यते स्म वा इति निर्धारणे एकः महत्त्वपूर्णः घटकः तस्याः कार्याणां तीव्रतायां निहितः अस्ति । यद्यपि केचन तर्कयन्ति यत् लघुशारीरिकप्रहारः अपि अभियोगस्य आवश्यकतां जनयति तथापि कानूनीपूर्ववृत्तयः प्रायः सन्दर्भकारकाणां आधारेण भिन्नाः भवन्ति । एतेन तात्कालिकन्यायस्य अधिकव्यापककानूनीरूपरेखाभिः सह सन्तुलनं कथं करणीयम् इति विषये प्रश्नाः उत्पद्यन्ते।

उपरिष्टात् विलासिनीवाहनं चालयन् अन्यस्य चालकस्य हानिं कुर्वती महिला अप्रोत्साहितस्य आक्रामकतायाः उदाहरणमिव दृश्यते एषा घटना किमर्थम् एतादृशान् प्रबलभावनान् स्फुरति इति प्रश्नः स्वाभाविकः। कश्चन चिन्तयितुं शक्नोति यत् अस्मिन् परिस्थितौ योगदानं ददति अन्तर्निहिताः सामाजिकगतिशीलताः सन्ति वा - सम्भवतः न्यायस्य आवश्यकता अथवा सम्भवतः शीघ्रं प्रतिशोधस्य इच्छा। प्रायः नैतिकतात्कालिकतायाः सह प्रस्तुतः "प्रतियुद्धं मा कुरुत" इति उपदेशः दैनन्दिनजीवने न्यायस्य जटिलस्वभावस्य स्मारकरूपेण कार्यं करोति । अस्मान् स्मारयति यत् कानूनीसीमाः सर्वदा सरलाः न भवन्ति तथा च जटिलपरिस्थितयः सृजितुं शक्नुवन्ति यत्र व्यक्तिगतक्रियाणां दूरगामी परिणामाः भवन्ति ।

परन्तु अयं प्रकरणः तस्य व्यापकसामाजिकसन्दर्भस्य अपि प्रकाशनं करोति यस्य अन्तः एतादृशाः घटनाः भवन्ति । एतेषु प्रसङ्गेषु शीघ्रं निर्णायकरूपेण च प्रतिक्रियां दातुं कानूनप्रवर्तनस्य उपरि वर्धमानः दबावः अस्माकं सामाजिकवस्त्रे कियत् गभीररूपेण निहिताः कानूनीव्यवस्थाः बुनन्ति इति रेखांकयति। न्यायस्य जटिलतानां विषये प्रायः सावधानीपूर्वकं विचारः आवश्यकः इति स्मारकरूपेण कार्यं करोति, शीघ्रकार्याणां आवश्यकतां सम्यक् अन्वेषणस्य न्यायपूर्णसमाधानस्य च इच्छायाः च सन्तुलनं करोति अन्ते एषा घटना व्यक्तिगतक्रियाणां विषये न्यूना भवति, अपि च यत्र न्यायः नैतिकतायाः जनमतस्य च सह च्छेदं करोति तत्र विश्वस्य मार्गदर्शनस्य किं अर्थः इति अधिकं भवति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन