गृहम्‌
मूल्ययुद्धानि : ई-वाणिज्यस्य खानिक्षेत्रस्य मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“羊毛族” इत्यस्य प्रकरणं गृह्यताम्, अथवा चीनीय-स्लैङ्ग-भाषायां ऊन-संग्राहकाः, ये सामरिकमूल्यशोषणेन नाम कृतवन्तः एतेषां व्यक्तिनां आरोपः अस्ति यत् ते जानी-बुझकर मूल्यानि अत्यन्तं न्यूनानि निर्धारयित्वा मञ्च-सञ्चालित-छूटस्य पूंजीकरणं कुर्वन्ति, केवलं पश्चात् स्व-वस्तूनि महता मूल्येन विक्रयन्ति "羊毛薅" (ऊनं कर्तुं) इति नामाङ्कितायाः अस्याः प्रथायाः कारणात् न्यायस्य, उत्तरदायित्वस्य, ई-वाणिज्य-मञ्चानां उत्तरदायित्वस्य च विषये वादविवादाः उत्पन्नाः सन्ति ।

बीजिंग-नगरस्य कानूनी-परिदृश्यस्य प्रमुखः व्यक्तिः वकीलः झाङ्ग-मिङ्ग्-इत्यनेन अस्य जटिल-जगति-सञ्चारस्य जटिलतां रेखांकितम् अस्ति । “सामान्यग्राहकानाम् कृते उत्पादस्य मूल्यं दुर्मूल्यं भवति चेदपि सामान्यतया ते अन्यायपूर्वकं लाभं प्राप्नुवन्ति इति न मन्यन्ते” इति सः व्याख्यायते । “किन्तु यदि ठोससाक्ष्यं भवति यत् उपभोक्तुः प्राथमिकं प्रेरणा '刷单' (नकलीक्रयणम्) इत्यादिभिः पद्धतैः अन्यैः तकनीकीरणनीतिभिः वा मञ्चस्य मूल्यनिर्धारणदोषस्य शोषणं करणीयम् इति प्रदर्शयति तर्हि तेषां व्यवहारः अन्यायपूर्णः इति गणयितुं शक्यते स्म।”.

अभिप्रायस्य परिणामस्य च मध्ये ग्रे क्षेत्रेषु आव्हानं वर्तते। झाङ्गस्य दृष्टिकोणं एकं महत्त्वपूर्णं बिन्दुं प्रकाशयति-ई-वाणिज्यपारिस्थितिकीतन्त्रस्य सरासरजटिलतायाः कृते सूक्ष्मकानूनीरूपरेखाणां आवश्यकता वर्तते ये प्रभावीरूपेण एतासां परिस्थितीनां सम्बोधनं कर्तुं शक्नुवन्ति।

"羊毛族" इत्यस्य विरुद्धं प्रकरणं केवलं व्यक्तिगतशोषणस्य विषये नास्ति; इदं बृहत्तरस्य प्रणालीगतस्य विषयस्य प्रतिबिम्बम् अस्ति। प्रचारस्य निरपेक्षमात्रायाः जटिलतायाः च अभिभूताः मञ्चाः सटीकमूल्यनिरीक्षणव्यवस्थां निर्वाहयितुम् संघर्षं कुर्वन्ति । एतेन एतादृशं वातावरणं निर्मीयते यत्र सुचिन्तिताः त्रुटयः अपि व्यवसायानां उपभोक्तृणां च कृते महता परिणामेषु परिणतुं शक्नुवन्ति ।

कानूनीयुद्धं दूरं समाप्तम् अस्ति। शङ्घाई-नगरस्य लॉन्गनिङ्ग-मण्डले एकस्मिन् उल्लेखनीय-प्रकरणे मञ्च-प्रचारस्य शोषणं कृत्वा धोखाधड़ी-अपराधस्य अन्तर्गतं व्यक्तिषु अभियोगः कृतः । न्यायालयेन एकस्य व्यक्तिस्य षड्वर्षाणां कारावासस्य दण्डः दत्तः, अन्यस्य व्यक्तिं निलम्बितदण्डेन सह वर्षत्रयं भोगयितुं आदेशः दत्तः ।

तथापि केवलं अपराधिनां दण्डात् परं ध्यानं भवति । कानूनीविशेषज्ञाः तर्कयन्ति यत् ई-वाणिज्य-मञ्चैः उत्तरदायित्वस्य स्वभागं स्कन्धे अवश्यं धारयितव्यम् । "नियमाः अतीव जटिलाः सन्ति" इति प्रसिद्धः विधिविद्वान् मेङ्ग गुआङ्ग्युआन् महोदयः वदति । "विक्रेतारः यत्किमपि परिणामी हानिः भवति तस्य किञ्चित् उत्तरदायित्वं ग्रहीतव्यं, यतः ते एतेषु प्रचारेषु सक्रियरूपेण भागं गृह्णन्ति।"

परन्तु सक्रियपदं ग्रहीतुं मञ्चानां आवश्यकतायाः अपि सः बलं ददाति । “मूल्यदोषाणां पहिचानाय, सुधारनाय च मञ्चेषु दृढनिरीक्षणव्यवस्थाः स्थापनीयानि। यदि त्रुटिः ज्ञायते तर्हि तेषां तत्क्षणमेव प्रभावितं उत्पादविक्रयणं स्थगितव्यं यत् अधिकं वित्तीयहानिः न भवेत्” इति मेङ्गमहोदयः अपि योजयति। तस्य विचाराः अस्य जटिलस्य परिदृश्यस्य मार्गदर्शने अङ्कीयमञ्चानां महत्त्वपूर्णां भूमिकां प्रकाशयन्ति ।

यथा यथा ई-वाणिज्य-उद्योगः वर्धते तथा तथा स्पष्ट-कानूनी-रूपरेखायाः आवश्यकता भविष्यति यत् मूल्यनिर्धारण-विसंगतिं परितः नियम-विनियम-नैतिक-विचारानाम् जटिल-जालं सम्बोधयितुं शक्नोति "羊毛族" वैधव्यापाराणां च युद्धं केवलं कानूनीपूर्ववृत्तानां विषये एव नास्ति; अस्मिन् नित्यं विकसिते अङ्कीयविपण्यक्षेत्रे प्रतिभागिभ्यः उभयोः कृते न्यायपूर्णं पारिस्थितिकीतन्त्रं निर्मातुं विषयः अस्ति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन