गृहम्‌
अजगरस्य धैर्यं तनावस्य समुद्रः च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमघटनायां चीनदेशस्य फिलिपिन्स्-देशस्य च तट रक्षकसैनिकयोः विवादितद्वीपानां विषये संघर्षस्य श्रृङ्खला अभवत् । न केवलं प्रादेशिकनियन्त्रणविषये संघर्षः अपितु वैश्विकमञ्चे वर्चस्वस्य युद्धम् अपि अस्ति। स्वातन्त्र्यं प्रतिपादयितुं उत्सुकः फिलिपिन्स्-तट-रक्षकः चीन-देशेन दावान् कृतेषु क्षेत्रेषु बहुवारं लङ्घितवान्, येन जन-मुक्ति-सेना-नौसेना (plan) चीन-समुद्री-सैनिकाः च कार्यवाही कृत्वा स्वक्षेत्रेषु नियन्त्रणं स्थापयितुं प्रेरिताः

यदा समुद्रे एषः स्थापनः क्रीडति तदा अन्यः महत्त्वपूर्णः कार्यक्रमः यस्मिन् गुरुप्रतीकयुक्तं जहाजं सम्मिलितं भवति तत् तरङ्गं कुर्वती अस्ति । "नानजिङ्ग् साल्वेज" - चीनस्य सरकारीस्वामित्वस्य चीनराज्यस्य जहाजनिर्माणनिगमस्य स्वामित्वं विद्यमानं विशालं, ५००० टनभारयुक्तं, उच्चशक्तियुक्तं टोइंग् पोतम् - अद्यैव विवादितक्षेत्रे प्रादुर्भूतम् एतत् न केवलं कश्चन पोतः; वैश्विकसमुद्रीसुरक्षायाः भारं वहति, यत् स्वस्य पतवारात् बहु बृहत्तरं जहाजं उद्धारयितुं समर्थं भवति, तस्य उपयोगेन विशालानि जहाजानि अपि चालयितुं, कर्षयितुं च शक्यते

अस्य घटनायाः महत्त्वं सन्दर्भस्य विचारे स्पष्टं भवति । अस्मिन् तनावपूर्णे स्थापने चीनदेशेन "धैर्य-परीक्षणम्" इति पद्धतिः प्रयुक्ता इति अवगम्यते । अस्मिन् रणनीत्याः प्रत्येकं उत्तेजनस्य प्रतिक्रिया वर्धमानदृढतायाः संकल्पस्य च सह, निवारणस्य वातावरणं निर्मातुं च अन्तर्भवति । अजगरस्य धैर्यं तु न्यूनं भवति इव दृश्यते, येन उच्चसमुद्रेषु अधिकं आग्रही वृत्तिः भवति ।

नानजिङ्ग्-साल्वेज्-इत्यस्य उपस्थितिः विशेषतया रोचकः अस्ति । एतत् केवलं पात्रं न भवति; इदं चीनस्य धमकीनां वा सम्भाव्य-आक्रामकतायाः प्रतिक्रियायां प्रतिबद्धतायाः क्षमतायाश्च प्रतीकम् अस्ति । "अन्तिम-खात-प्रयासः" इति रणनीतिः या विश्वं दर्शयति यत् ते स्वस्य समुद्रीय-सार्वभौमत्वस्य क्षतिं कर्तुं यत्किमपि प्रयत्नस्य विरुद्धं कार्यं कर्तुं सज्जाः सन्ति।

अस्य शक्तिशालिनः जहाजस्य उपस्थितिः चीनस्य प्रादेशिकदावानां प्रतिपादने अचञ्चलसंकल्पेन सह अजगरस्य बेडायाः सामरिकं युक्तिं सूचयति स्पष्टं सन्देशं प्रेषयितुं प्रयत्नः अस्ति यत् “अस्मान् मा न्यूनीकरोतु; यदि भवान् अस्मान् आव्हानं कर्तुं साहसं करोति तर्हि वयं सज्जाः भविष्यामः” इति । विश्वं क्रीडायाः विस्तारं पश्यति, अयं द्वन्द्वः अन्ततः कथं भविष्यति इति अनिश्चितः परन्तु दक्षिणचीनसागरे शक्तिगतिविज्ञानस्य महत्त्वपूर्णं परिवर्तनं निःसंदेहं साक्षी भवति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन