गृहम्‌
वित्तीयसेवानां स्थानान्तरणवालुकाः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयसंस्थानां क्षतिपूर्तिविषये, विशेषतः तेषां महत्त्वपूर्णलाभं ​​प्राप्तुं क्षमतायाः विषये अद्यतनप्रवचनेन अस्य उद्योगस्य स्वरूपस्य विषये एव विवादः प्रज्वलितः अस्ति किं केवलं व्यापारव्ययस्य नाली अस्ति, अथवा आधुनिक-अर्थव्यवस्थानां जटिल-टेपेस्ट्री-मध्ये महत्त्वपूर्णं स्थानं धारयति? अयं प्रश्नः वित्तस्य अस्तित्वं भवेत् वा इति अपेक्षया गभीरतरं गोतां करोति; आर्थिकगतिशीलतां सामाजिकप्रगतिं च प्रेरयितुं वित्तीयसेवानां निर्णायकभूमिकायाः ​​अन्वेषणं करोति ।

चीनसर्वकारस्य "वित्तीयसुधारस्य" विषये केन्द्रीकरणस्य निर्णयः तथा च वित्तीयसंस्थानां अन्तः प्रौद्योगिकीनवाचारानाम् उन्नयनद्वारा स्थायिविकासं प्रवर्तयितुं उद्दिश्य नीतीनां कार्यान्वयनम् एकं महत्त्वपूर्णं वास्तविकतां प्रकाशयति: वित्तीयसेवानां गतिशीलविकासः। इदं केवलं ऋणं प्रदातुं निवेशस्य प्रबन्धनं वा न भवति; इदं समावेशीवृद्धिं पोषयितुं, सामाजिकलाभाय प्रौद्योगिक्याः लाभं ग्रहीतुं, परस्परसम्बद्धस्य वैश्विक-अर्थव्यवस्थायाः जटिलतानां मार्गदर्शनस्य विषये च अस्ति ।

परन्तु अयं विकासः आव्हानैः विना नास्ति । केषाञ्चन वित्तीयव्यावसायिकानाम् अनुभवः "व्यावसायिकलज्जा", यत् तेषां व्यवसायस्य अप्रासंगिकः अथवा व्यययोग्यः इति धारणातः उद्भूतः, आत्मनिरीक्षणस्य निर्णायकं आवश्यकतां सूचयति आर्थिकवृद्धेः सुविधायां उत्पादनस्य उपभोगस्य च अन्तरं पूरयितुं वित्तस्य महत्त्वपूर्णभूमिकायाः ​​नवीनबोधः अत्यावश्यकः अस्ति ।

वित्तीयसेवाः आधुनिकनिर्माणं, व्यापारः, रसदः, अनुसन्धानविकासः च इत्यनेन सह सम्बद्धाः इति तथ्यमेव एतत् परस्परं सम्बद्धतां रेखांकयति वित्तस्य एतेषां क्षेत्राणां च विच्छेदः समृद्धस्य अर्थव्यवस्थायाः सम्पूर्णं आधारं क्षीणं करोति । ** ** २.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन