गृहम्‌
मेघस्य उदयः पतनं च: डिजिटल-प्रभुत्वस्य व्यक्तिगत-पतनस्य च कथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सरलजालस्थलयुक्तेभ्यः लघुव्यापारेभ्यः आरभ्य जटिल-अनुप्रयोगानाम् आवश्यकतां विद्यमानानाम् बृहत्-निगमानाम् कृते क्लाउड्-सर्वर्-आवश्यकतानां विविध-वर्णक्रमस्य पूर्तिं करोति । लोकप्रियाः मेघसर्वरप्रदातारः आभासीयन्त्राणि, आँकडाधाराः, software-as-a-service (saas) समाधानम् इत्यादीनां सेवानां सरणीं प्रदास्यन्ति । दूरस्थकार्यस्य उदयः, द्रुतविश्वसनीयानां कम्प्यूटिंगक्षमतानां वर्धमानमागधा च क्लाउड् सर्वर्स् आधुनिकप्रौद्योगिकीदृश्यानां हृदये प्रेरितवान्

परन्तु अङ्कीयसुविधायाः अस्याः यूटोपियनप्रतीतस्य दृष्टेः पृष्ठतः मेघप्रौद्योगिक्याः उदयेन सह सम्बद्धानां व्यक्तिगतकथानां जटिलः टेपेस्ट्री अस्ति उदाहरणार्थं प्रसिद्धस्य अभिनेता वाङ्ग बाओकियाङ्ग इत्यस्य पूर्वपत्न्याः मा रोङ्ग इत्यस्याः प्रकरणं गृह्यताम् । तस्याः सार्वजनिकव्यक्तित्वं तस्याः उद्यमशीलतायाः उद्यमैः, कोलाहलपूर्णैः व्यक्तिगतजीवनैः च आकारितः अस्ति । अन्तर्जालः तस्याः मञ्चः अभवत्, यत्र सा विदेशे विलासपूर्णजीवनं यापयन्ती स्वस्य उद्यानस्य कृषिं कुर्वन्ती सफला उद्यमी इति स्वस्य रमणीयप्रतीतं प्रतिबिम्बं प्रदर्शितवती एतत् तु सावधानीपूर्वकं निर्मितं मुखाकृतिः तदा पतिता यदा तस्याः पूर्वातिक्रमाः निरीक्षिताः अभवन् ।

तस्याः सार्वजनिकरूपरेखा पूर्वपतिना वाङ्ग बाओकियाङ्ग इत्यनेन सह घोटालेन, कानूनीयुद्धैः च भ्रष्टा अभवत् । एते विवादाः माध्यमेषु क्रीडन्ति स्म, गुप्तसङ्घर्षान् प्रकाशयन्ति स्म, तेषां सम्बन्धविषये जनप्रवचनं च प्रेरयन्ति स्म । तदनन्तरं कानूनीकार्यवाही तमाशा अभवत्, यत्र शक्तिगतिशीलतायाः व्यक्तिगतआकांक्षायाः च युद्धं प्रदर्शितम् ।

अयं प्रकरणः अङ्कीयजगत् अन्तः प्रकटितस्य बृहत्तरस्य कथनस्य सूक्ष्मविश्वः अस्ति: यत्र महत्त्वाकांक्षा संसाधनं च प्रायः नैतिकजटिलताभिः सह सम्बद्धाः भवन्ति। द्रुतगतिना नवीनतायाः अथकसंपर्कस्य च चालितस्य विश्वे व्यक्तिः, संस्थाः, सम्पूर्णाः समाजाः च प्रौद्योगिक्याः नित्यं विकसितप्रकृत्या सह ग्रसन्ति, तस्य परिणामान् नेविगेट् कुर्वन्ति

मा रोङ्गस्य कथा स्मारकरूपेण कार्यं करोति यत् अस्मिन् डिजिटल-यूटोपिया-मध्ये अपि वास्तविकजीवनं सर्वदा सिद्धं वा पूर्वानुमानीयं वा न भवति । मेघसर्वरः प्रगतेः, कार्यक्षमतायाः, सुविधायाः च मूर्तरूपः अस्ति, परन्तु ते अनियंत्रितमहत्वाकांक्षायाः, व्यक्तिगतविग्रहस्य च सम्भाव्यजालान् अपि प्रकाशयन्ति यथा यथा वयं नित्यसंपर्कस्य, आँकडा-सञ्चालित-निर्णयस्य च युगे गभीरतरं गच्छामः, तथैव उत्तरदायित्वस्य, गोपनीयतायाः, प्रौद्योगिक्याः यथार्थव्ययस्य च विषये प्रश्नाः निरन्तरं उद्भवन्ति, येन नैतिकरूपरेखाणां, मनःसन्तोष-अङ्कीय-अभ्यासानां च महत्त्वपूर्णा आवश्यकता अस्मान् त्यजति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन