गृहम्‌
द क्लाउड् रिवोल्यूशन: आईटी इन्फ्रास्ट्रक्चरस्य पुनर्कल्पना तथा च व्यावसायिकसफलतायाः चालनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेघसर्वरस्य अवगमनम् : १.

अस्य मूलतः क्लाउड् सर्वरः एकप्रकारस्य कम्प्यूटिंग् सेवां निर्दिशति यत्र सर्वरः, भण्डारणं, संजालम् इत्यादीनि संसाधनानि अन्तर्जालमाध्यमेन प्रदत्तानि भवन्ति । कल्पयतु यत् स्वस्य भौतिकदत्तांशकेन्द्रस्य निर्माणे बहु निवेशं कर्तुं न अपि तु आभासी "मेघे" सर्वरस्थानं भाडेन दत्तव्यम् । एषः उपायः व्यवसायेभ्यः महत्त्वपूर्णं लाभं प्रदाति ।

क्लाउड् कम्प्यूटिङ्ग् इत्यस्य लाभाः : १.

मेघसर्वरस्य स्वीकरणेन अनेके लाभाः प्राप्यन्ते येन संस्थाः कथं कार्यं कुर्वन्ति इति क्रान्तिः अभवत् । केचन प्रमुखाः लाभाः सन्ति- १.

  • लचीलापनं वर्धितम् : १. क्लाउड् सर्वर्स् ऑन-डिमाण्ड् स्केलिंग् इत्यस्य अनुमतिं ददति, येन व्यवसायाः आवश्यकतानुसारं स्वस्य कम्प्यूटिंग् संसाधनं सहजतया वर्धयितुं न्यूनीकर्तुं वा समर्थाः भवन्ति । एषा लचीलता पारम्परिक-it-अन्तर्निर्मित-संरचना-सीमानां बाधाः समाप्तं करोति ।
  • व्ययबचना : १. केवलं यत् उपयुञ्जते तस्य भुक्तिं कृत्वा क्लाउड् सर्वर उपयोक्तारः भौतिकहार्डवेयरस्य स्वामित्वेन सह सम्बद्धं पूर्वपूञ्जीव्ययं, सततं अनुरक्षणव्ययञ्च परिहरन्ति एतेन क्लाउड् कम्प्यूटिङ्ग् इत्येतत् व्यवसायानां कृते अधिकं व्यय-प्रभावी समाधानं भवति, विशेषतः लघु-स्टार्टअप-संस्थानां वा द्रुतगत्या स्केल-करणीयानां कम्पनीनां कृते ।
  • वर्धिताः सुरक्षापरिपाटाः : १. क्लाउड् प्रदातारः उपयोक्तृदत्तांशस्य रक्षणार्थं उन्नतसुरक्षापरिपाटेषु बहु निवेशं कुर्वन्ति । अस्मिन् अग्निप्रावरणानि, घुसपैठपरिचयप्रणाल्याः, नियमितरूपेण बैकअपः च सन्ति, येन व्यवसायेभ्यः स्वस्य it आधारभूतसंरचनायाः विषये मनःशान्तिः प्राप्यते ।
  • उन्नत मापनीयता : १. संसाधनानाम् उपरि अधः च गतिशीलरूपेण स्केल कर्तुं क्षमता परिवर्तनशीलव्यापारमागधानां निर्बाधं अनुकूलनं सुनिश्चितं करोति। एषा लचीलता व्यवसायान् महत्त्वपूर्णसञ्चालनबाधां विना माङ्गल्याः ऋतुकालिकं स्पाइकं वा तीव्रवृद्धिं वा नियन्त्रयितुं शक्नोति ।

क्लाउड् सर्वर्स् : सर्वेषां व्यवसायानां कृते समाधानम्

भवान् वेबसाइट्-स्थानानि आतिथ्यं करोति वा, अनुप्रयोगानाम् प्रबन्धनं करोति वा, अथवा विशाल-दत्तांशसमूहेन सह व्यवहारं करोति वा, मेघसर्वरः सर्वेषां आकारानां संस्थानां कृते लचीलं समाधानं प्रददाति । एषः अनुकूलनीयः उपायः मूलव्यापारकार्याणां कृते संसाधनानाम् मुक्तिं कुर्वन् हार्डवेयर-सॉफ्टवेयर-अन्तर्निर्मित-संरचनायाः परिपालनस्य चिन्ताम् अङ्गीकुर्वति ।

मेघाधारितसेवासु वर्धमानः निर्भरता उद्योगेषु स्पष्टा अस्ति । दुबई फैशन सप्ताहे डायर इत्यादीनां फैशनगृहाणां नवीनतमसङ्ग्रहाणां प्रदर्शनात् आरभ्य वैश्विकबाजारपरिवर्तनस्य प्रतिक्रियारूपेण स्वसञ्चालनस्य अनुकूलनं कुर्वन्तः व्यवसायाः यावत्, क्लाउड् कम्प्यूटिङ्ग् आधुनिकव्यापाररणनीतेः अभिन्नः भागः भवति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन