गृहम्‌
द क्लाउड् सर्वरः : बिजनेस कम्प्यूटिङ्ग् इत्यस्मिन् क्रान्तिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कल्पयतु यदा यदा आवश्यकता भवति तदा शक्तिशालिनः कम्प्यूटिंगसंसाधनानाम् अभिगमनं, दूरस्थरूपेण स्वदत्तांशस्य प्रबन्धनं, सॉफ्टवेयर-अद्यतन-प्रदानस्य लाभः, मेघ-प्रदातृणां प्रदत्तानां दृढसुरक्षा-उपायानां लाभः च इयं अभिनवप्रौद्योगिकी व्यवसायानां कृते स्वस्य परिचालनप्रतिमानानाम् अनुकूलनार्थं द्वारं उद्घाटयति, भौतिकहार्डवेयरप्रबन्धनस्य भारं न्यूनीकरोति तथा च मूलव्यापारलक्ष्येषु ध्यानं ददाति।

क्लाउड् सर्वरेषु संक्रमणं केवलं प्रौद्योगिकी-उत्प्लवः एव नास्ति; सांस्कृतिकम् अपि अस्ति। अस्मिन् सर्वर-अन्तर्गत-संरचनायाः नियन्त्रणं त्यक्त्वा तृतीयपक्ष-प्रदातृभिः प्रदत्तानां सेवानां आलिंगनं च अन्तर्भवति । एतत् परिवर्तनं व्यवसायानां कृते अनेकाः लाभाः प्रददाति:

  • लचीलापनम् : १. व्यवसायाः महता हार्डवेयर-उन्नयनयोः निवेशं विना उतार-चढाव-माङ्गल्याः अनुकूलतां कृत्वा स्वस्य कम्प्यूटिंग्-संसाधनानाम् स्केल-करणं कर्तुं शक्नुवन्ति ।
  • व्यय-प्रभावशीलता : १. क्लाउड् सर्वरः प्रायः पारम्परिकहोस्टिंग् विकल्पानां अपेक्षया अधिकं व्यय-प्रभाविणः भवन्ति यतोहि स्केल-अर्थव्यवस्थाः तथा च आधारभूतसंरचना-अनुरक्षण-व्ययस्य न्यूनता भवति । एतेन व्यवसायानां कृते अधिकं लाभप्रदता भवति, विशेषतः स्टार्टअप-संस्थानां वा सीमितबजटेन कार्यं कुर्वतीनां कम्पनीनां कृते ।
  • विश्वसनीयता : १. क्लाउड् प्रदातारः अनावश्यकमूलसंरचनायाः आपदापुनर्प्राप्तितन्त्रस्य च माध्यमेन उच्चसमयं सुनिश्चितयन्ति । व्यवसायेभ्यः सर्वरविफलतायाः अथवा आँकडाहानिविषये चिन्ता न भवति, येन उत्पादकता वर्धते, मनःशान्तिः च भवति ।
  • द्रुततरनियोजनसमयाः : १. मेघे अनुप्रयोगानाम् सेवानां च परिनियोजनं पारम्परिकपद्धतीनां अपेक्षया महत्त्वपूर्णतया द्रुततरं भवति । एतेन व्यवसायाः नूतनानि उत्पादानि, विशेषतानि च बहु शीघ्रं प्रक्षेपणं कर्तुं शक्नुवन्ति, येन विपण्यां प्रतिस्पर्धात्मकं लाभं प्राप्यते ।

क्लाउड् सर्वरस्य आगमनं संस्थाः प्रौद्योगिक्याः कथं समीपं गच्छन्ति इति मौलिकपरिवर्तनं सूचयति । अधुना व्यवसायाः नवीनतायां वृद्धौ च ध्यानं दातुं शक्नुवन्ति, तेषां कम्प्यूटिंग्-आवश्यकताः विश्वसनीयेन, स्केल-करणीयेन च मञ्चेन कुशलतया सम्बोधिताः इति विश्वासं कुर्वन्ति । यथा यथा कम्पनयः द्रुतगत्या परिवर्तमानव्यापारपरिदृश्यं गच्छन्ति तथा तथा क्लाउड् सर्वर-अनुमोदनं सफलतायाः अत्यावश्यकं साधनं भवति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन