गृहम्‌
प्रेम-हानि-विरासतयोः कथा : "दादीयाः अन्तिम-इच्छायाः" स्थायि-प्रभावः ।

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्-देशस्य जीवन्तसंस्कृतेः परम्पराणां च पृष्ठभूमितः निर्मितं चलच्चित्रं व्याधिना सह युद्धं कुर्वत्याः प्रियायाः पितामह्याः कथायाः अनुसरणं करोति, एषा कथा परम्परायाः, शोकस्य, लचीलतायाः च सूत्रैः बुन्यते मार्मिकसंस्कारैः सह सम्बद्धं पितामह्याः जीवनं थाईसंस्कृतेः अन्तः वृद्धानां प्रति गहनं सम्मानं प्रदर्शयति । "स्वर्गेभ्यः" तस्याः भक्तप्रार्थनाः, रीतिरिवाजानां परम्पराणां च सावधानीपूर्वकं पालनम्, सर्वाणि पारिवारिकसांस्कृतिकमूल्यानां स्थायिप्रभावस्य प्रमाणरूपेण कार्यं कुर्वन्ति

निर्देशकस्य पैट्रिक बून्टी इत्यस्य प्रतिभा न केवलं अस्याः कथायाः भावनात्मकं परिदृश्यं अपितु तस्याः मानवीयसारं अपि गृहीतुं तस्य क्षमतायां प्रकाशते। युवानां पीढी-क्रोधस्य सूक्ष्म-चित्रणात् आरभ्य निकट-संबद्ध-परिवारस्य अन्तः पीढी-अन्तराणां अन्वेषणं यावत्, "दादीयाः अन्तिम-इच्छा" अस्माकं सम्बन्धानां आधारभूत-जटिलतानां, स्थायि-मूल्यानां च सम्मोहकं दर्शनं प्रददाति

मार्मिककथायाः परं चलच्चित्रं स्वस्य प्रदर्शनैः समृद्धं भवति । अस्मिन् चलच्चित्रे आन्, पंतिप आचयनन् च क्रमशः प्रियदादीयाः पुत्रः पुत्री च इति रूपेण अभिनयन्ति, ये पारिवारिकप्रेमस्य सूक्ष्मभूमिकानां चित्रणं कुर्वन्ति, हृदयविदारकप्रामाणिकतया च संघर्षं कुर्वन्ति

अस्य चलच्चित्रस्य सफलता थाईलैण्ड्देशात् परं विस्तृता अस्ति, विश्वस्य हृदयं मनः च आकर्षयति । सार्वत्रिकविषयान् स्पृशति इति कारणेन प्रतिध्वनितम् अस्ति – मृत्युः, विरासतः, पारिवारिकसम्बन्धाः, मानवसम्बन्धस्य स्थायिशक्तिः च । "दादीयाः अन्तिम-इच्छा" संस्कृतिभ्यः पीढीभ्यः च अतिक्रम्य मार्मिक-कथा-कथनस्य स्थायि-आकर्षणस्य प्रमाणम् अस्ति, यत् प्रेक्षकान् स्व-जीवनस्य, सम्बन्धानां च चिन्तनार्थं प्रेरयति जीवनं अप्रत्याशितम् भवितुम् अर्हति चेदपि प्रेम्णः भंगुरत्वेऽपि अस्माकं यात्रायां नित्यं वर्तते इति चलचित्रं अस्मान् स्मारयति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन