गृहम्‌
विद्युत्क्रान्तिः : वाहनस्य वर्चस्वस्य युद्धम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयविपण्यस्य एकः झलकः : १.

चीनदेशे विद्युत्वाहनक्षेत्रे विपण्यप्रभुत्वस्य युद्धं तीव्रं जातम् यतः घरेलुविशालकायः, आगामिनां च खिलाडयः पाई इत्यस्य एकस्य भागस्य कृते स्पर्धां कुर्वन्ति比亚迪 (byd) तथा 吉利 (geely) इत्येतयोः मध्ये दौडः विशेषतया कठिनः इव दृश्यते ।

byd इत्यस्य आरोहः : १. अगस्तमासस्य byd इत्यस्य विक्रयस्य आँकडानि अनिवारणीयबलस्य चित्रं चित्रयन्ति। कम्पनी विक्रये वर्षे वर्षे १४.२१% उल्लेखनीयवृद्धिं प्राप्तवान्, यत्र तस्याः प्लग-इन्-संकर-माडलाः अस्य उदयस्य चालनं कृतवन्तः । विशेषतः, qinplus dm तथा songplus dm, 10-20 सहस्र युआन् मूल्यपरिधिषु द्वौ कोर-प्रस्तावौ, विस्फोटकमाङ्गं दृष्टवन्तौ । byd इत्यनेन रणनीतिकरूपेण विभिन्नमूल्यबिन्दुषु स्वस्य प्लग-इन्-संकरं परिनियोजितम्, येन विविध-विपण्य-विकल्पानां विस्तृत-श्रेणीं प्रदातुं शक्यते वर्षस्य अन्ते यावत् ३५०,०००-इकाई-चिह्नं भङ्गयितुं महत्त्वाकांक्षी लक्ष्यं कृत्वा byd महत्त्वपूर्णानि सफलतानि प्राप्तुं निश्चितं दृश्यते ।

गीली इत्यस्य पुनः प्रज्वलनम् : १. इदानीं गीली इत्यस्य प्रदर्शनं अपि तथैव प्रभावशालिनी अभवत् । अगस्तमासे तेषां शुद्धविद्युत्वाहनस्य (ev) संख्यायां ५६% इति विस्मयकारीरूपेण वृद्धिः अभवत् तेषां सफलतायां अधिकं योगदानं प्लग-इन्-संकरवाहनानां वर्धनं भवति, यस्मिन् ८२% वार्षिकवृद्धिः अभवत् । वैश्विकविस्तारस्य महत्त्वाकांक्षा जीली इत्यस्य स्पर्शयोग्या अस्ति यतः ते सम्पूर्णे विश्वे वाहनानां निर्यातं कुर्वन्ति।

चेरी इत्यस्य उदयः : १. अगस्तमासे 奇瑞 (चेरी) इत्यनेन अपेक्षाः अवहेलिताः, तेषां प्रभावशालिनः विक्रयसङ्ख्याभिः पर्यवेक्षकान् आश्चर्यचकिताः च अभवन् । अगस्तमासे कम्पनीयाः २३.७% वर्षे वर्षे वृद्धिः विपण्यस्य अवसरानां अनुकूलनं, पूंजीकरणं च कर्तुं उल्लेखनीयक्षमतां प्रदर्शयति । विद्युत्वाहनानां कृते नवीनप्रौद्योगिकीविकासे तेषां ध्यानं फलं ददाति इति दृश्यते, यतः चीनीयः वाहननिर्माता उद्योगे नूतनभूमिं निरन्तरं भङ्गयति। स्थायिगतिशीलतायाः प्रति तेषां प्रतिबद्धता निःसंदेहं तेषां भविष्यस्य सफलतायां योगदानं दास्यति।

ग्रेट् वॉल मोटर्स् : १.क्षणं यावत् दीर्घकालं यावत्, एकं पदं पश्चात् गत्वा दीर्घकालीनस्य खिलाडी, 长城汽车 (changan automobile) इत्यस्य परीक्षणं कुर्मः। कम्पनी विक्रयस्य न्यूनतायाः आँकडानां सह संघर्षं कुर्वती अस्ति। यद्यपि अगस्तमासस्य तेषां विक्रये १७.२१% महती न्यूनता अभवत् तथापि ते किञ्चित् भूमिं धारयितुं समर्थाः अभवन्, विशेषतः हवल, वेइलै इत्यादिभिः एसयूवी-माडलैः सह प्रश्नः अस्ति यत् 长城汽车 (changan automobile) इत्यादयः दीर्घकालीनाः खिलाडयः अस्य नित्यं विकसितस्य परिदृश्यस्य अनुकूलतां प्राप्तुं शक्नुवन्ति वा?

संक्रमणकाले एकः उद्योगः : १.विद्युत्क्रान्तिः केवलं वाहन-उद्योगस्य अन्तः परिवर्तनं न भवति; पारम्परिकमान्यतानां मूल्यानां च उत्थानम् अस्ति। यथा यथा प्रौद्योगिकी निरन्तरं प्रगच्छति तथा तथा सम्पूर्णे विश्वे निर्मातारः वक्रस्य अग्रे स्थातुं क्षुब्धाः सन्ति । भविष्यं तेषां भवति ये शीघ्रं अनुकूलतां कर्तुं शक्नुवन्ति, साहसिकं विकल्पं च कर्तुं शक्नुवन्ति।

एकं अनिश्चितं भविष्यम् : १.वैश्विकवाहनउद्योगस्य कृते आगामिवर्षाणि महत्त्वपूर्णानि भविष्यन्ति। केचन क्रीडकाः अस्य संक्रमणस्य तालमेलं स्थापयितुं संघर्षं कुर्वन्ति, अन्ये तु अवसरं ग्रहीतुं सज्जाः सन्ति । एकं वस्तु निश्चितम् अस्ति यत् विद्युत्वाहनस्य वर्चस्वस्य दौडः अधुना एव आरब्धा अस्ति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन