गृहम्‌
चीनस्य ए-शेयर-विपण्ये विदेशीयनिवेशस्य वर्धमानः ज्वारः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयपुञ्जस्य एषः प्रवाहः विभिन्नक्षेत्रेषु स्पष्टः अस्ति, यत्र एफटीएसई रसेल तथा क्यूएफआईआई (योग्यविदेशीयसंस्थागतनिवेशकाः) इत्यादयः प्रमुखसूचकाङ्काः महत्त्वपूर्णक्रियाकलापं प्रदर्शयन्ति एफटीएसई रसेल सूचकाङ्कस्य समायोजनस्य हाले एव घोषणा अस्मिन् गतिं वर्धयति, यत्र निष्क्रियनिरीक्षणनिधिनां १० अरब युआनमूल्यानां सम्भाव्यप्रवाहः भवति एषः प्रवाहः विपण्यां पूर्वमेव सकारात्मकभावनाम् अधिकं सुदृढं करोति ।

चीनस्य पूंजीबाजारः विदेशीयनिवेशकानां पर्याप्तं ध्यानं आकर्षयति, ये पारम्परिकनिवेशपद्धतिभ्यः परं पश्यन्ति, अस्मिन् गतिशीलवातावरणे दीर्घकालीनवृद्धिं च इच्छन्ति। एफटीएसई रसेल सूचकाङ्क इत्यादिषु वैश्विकसूचकाङ्केषु चीनीयकम्पनीनां दृश्यता वर्धिता अधिका पारदर्शितायाः अन्तर्राष्ट्रीयसहकार्यस्य च प्रति परिवर्तनस्य संकेतं ददाति। सूचनायाः एषा वर्धिता सुलभता निवेशकानां विश्वासं वर्धयितुं चीनस्य वर्धमानविपण्ये विदेशीयपुञ्जस्य प्रवाहं अधिकं ईंधनं दातुं च महत्त्वपूर्णा अस्ति।

चीनस्य ए-शेयर मार्केट् इत्यस्य आकर्षणम् : १.

विदेशेभ्यः निवेशप्रवाहस्य हाले प्राप्तः उदयः चीनस्य विपण्यस्य अन्तः धारितायाः अपारक्षमतायाः वर्धमानं मान्यतां प्रतिबिम्बयति। निवेशकाः विशेषतया चीनस्य तीव्रगत्या विकसितस्य टेक्-क्षेत्रस्य तस्य च दृढमूलसंरचनापरियोजनानां प्रति आकृष्टाः भवन्ति, ययोः द्वयोः अपि लाभप्रद-उद्यमानां कृते आकर्षक-अवकाशाः प्रस्तुताः सन्ति योग्यविदेशीयसंस्थागतनिवेशककार्यक्रम (qfii) इत्यादिभिः उपायैः अन्तर्राष्ट्रीयभागीदारीम् सक्रियरूपेण प्रोत्साहयन् सर्वकारेण सीमापारनिवेशस्य नूतनयुगं प्रकटितं भवति, यत् तत्र सम्बद्धानां द्वयोः अर्थव्यवस्थानां कृते महत्त्वपूर्णदीर्घकालीनवृद्धिः स्थिरता च प्रतिज्ञायते।

चीनदेशस्य कृते एतस्य किम् अर्थः - १.

यथा यथा विदेशीयाः निवेशकाः चीनस्य विपण्यां प्लवन्ति तथा तथा पूंजीप्रवाहात् देशः प्रचण्डं लाभं प्राप्नुयात्। एतेन न केवलं वर्धितव्यापारद्वारा अर्थव्यवस्थायाः उन्नयनं भविष्यति अपितु प्रौद्योगिकी उन्नतिः, अधिककुशलसार्वजनिकमूलसंरचनाव्यवस्था च मार्गः प्रशस्तः भविष्यति। निवेशस्य एषा तरङ्गः चीनस्य आर्थिकपरिदृश्ये एकं मोक्षबिन्दुं चिह्नयति, यत् तस्य प्रमुखवैश्विकविपण्यपङ्क्तौ सम्मिलितुं सज्जतायाः संकेतं ददाति।

मुख्य टेकअवे

  • चीनदेशः सुदृढबाजारवृद्ध्या अनुकूलनियामकनीतिभिः च प्रेरितम् महत्त्वपूर्णं विदेशीयनिवेशरुचिं आकर्षयति।
  • वैश्विकरूपेण मान्यताप्राप्तसूचकाङ्केषु ए-शेयर-कम्पनीनां हाले एव समावेशः निवेशकानां विश्वासं महत्त्वपूर्णतया वर्धितवान् अस्ति ।
  • qfii सहभागिता वैश्विकवित्तीयसंस्थानां दृढप्रतिबद्धतां दर्शयति, यत् चीनीयविपण्ये धनस्य निरन्तरं प्रवाहं सूचयति।
 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन