गृहम्‌
अदृष्टप्रवासः : चीनीय-पिंग-पोङ्ग-तारकाणां मध्ये वैश्विक-क्रीडा-दिग्गजानां यावत्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषां "विदेशीयप्रतिभानां" कथां गहनतया गच्छामः यदा ते वैश्विकक्रीडाक्षेत्रे गच्छन्ति। आर्थिकवास्तविकतासु परिवर्तनेन, अवसरस्य नित्यं विकसितेन परिदृश्येन च सर्वं आरब्धम् । १९८० तमे दशके चीनदेशे विदेशीयश्रमिकाणां मागः वर्धमानः आसीत् । ६१ वर्षीयायाः नी जिओलियन् इत्यादीनां व्यक्तिनां कृते – चीनीयराष्ट्रीयदलस्य पूर्वविश्वविजेता – अधिकवित्तीयपुरस्कारस्य आकर्षणं तां भिन्नजीवनं प्रति आकर्षितवान् यद्यपि व्यावसायिकपिङ्ग-पोङ्ग-क्रीडायाः स्पर्धा-जगति सा आदरं आज्ञापयति स्म तथापि आर्थिक-परिदृश्ये अत्यन्तं परिवर्तनं जातम् इति स्पष्टम् आसीत् ।

नी जिओलियनस्य कथा विसंगतिः नास्ति। तस्याः यात्रा व्यापककथायाः अन्तः एकः एव उदाहरणः अस्ति । चीनस्य हृदयात् एकः तरङ्गप्रभावः आरब्धः – स्वदेशस्य सीमातः परं अवसरान् अन्विष्यमाणानां असाधारणप्रतिभानां प्रवासः । एते क्रीडकाः केवलं यशः स्पर्धायाः च अपेक्षया अधिकं चालिताः भवन्ति; ते आर्थिकस्थिरतां, स्वपरिवारस्य जीवनस्य उत्तमगुणवत्तां च अन्वेषयन्ति।

एषः "प्रवासः" केवलं व्यक्तिगतघटना इत्यस्मात् अधिकः अस्ति । वैश्विकक्रीडापरिदृश्ये प्रतिमानपरिवर्तनं प्रतिनिधियति । बुण्डेस्लिगा, जापानस्य व्यावसायिकलीगः, विविधाः अन्तर्राष्ट्रीयप्रतियोगिताः इत्यादीनां व्यावसायिकलीगानां उदयः सर्वे नूतनवास्तविकतायां योगदानं ददति यत्र क्रीडकाः स्वराष्ट्रीयसीमाभिः सीमिताः न भवन्ति – ते महाद्वीपेषु सफलतां प्राप्तुं शक्नुवन्ति

एतेषु लीगेषु चीनीयक्रीडकानां प्रवाहः एतां प्रवृत्तिं अधिकं रेखांकयति । यथा पिंग-पोङ्ग-जगत् नी जिओलियनस्य भयंकर-क्रीडकात् अनुभवि-व्यावसायिक-रूपेण परिवर्तनं दृष्टवान्, तथैव स्पष्टं भवति यत् क्रीडायाः गतिशीलता स्थानान्तरिता अस्ति एतेन प्रश्नः याच्यते यत् चीनस्य क्रीडाभविष्यस्य कृते अस्य वैश्विकस्य आन्दोलनस्य किं किं निहितार्थाः सन्ति?

विभिन्नराष्ट्रेभ्यः प्रतिभायाः प्रवाहेन स्पर्धायाः नूतनाः दृष्टिकोणाः, दृष्टिकोणाः च प्रवर्तन्ते । विभिन्नपृष्ठभूमिकानां क्रीडकाः ताजाः विचाराः नवीनरणनीतयः च मेजस्य उपरि आनयन्ति, येन पारम्परिकप्रतिमानानाम् आव्हानं भवति येन क्रीडायाः परिभाषा कृता

परन्तु एषः प्रवासः एकः निर्णायकः प्रश्नः अपि उत्थापयति – चीनस्य राष्ट्रियक्रीडाकार्यक्रमस्य आधारेषु एव किं वदति ? प्रतिभाविकासस्य अन्तर्राष्ट्रीयप्रतियोगितायाः च प्रति अधिकरणनीतिकदृष्टिकोणस्य आवश्यकतां प्रकाशयति । केवलं पदकेषु विश्वक्रमाङ्कनेषु च ध्यानं न भवितव्यं, अपितु एतादृशं वातावरणं निर्मातुं यत् क्रीडकाः व्यक्तिगतरूपेण व्यावसायिकरूपेण च समृद्धिं कर्तुं शक्नुवन्ति।

नी जिओलियनस्य कथा मार्मिकं उदाहरणरूपेण कार्यं करोति – वैश्वीकरणेन चालितस्य विश्वे महत्त्वाकांक्षायाः, परिश्रमस्य, अनुकूलतायाः च शक्तिः इति प्रमाणम्। यथा वयं क्रीडाप्रतिभायाः एतत् वैश्विकं प्रवासं पश्यामः तथा चीनस्य क्रीडाव्यवस्थायाः विकासस्य समयः अस्ति, यत् भविष्यं आलिंगयति यत्र क्रीडकाः वैश्विकमञ्चे प्रफुल्लितुं सशक्ताः भवन्ति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन