गृहम्‌
युक्रेनस्य गतिरोधः : जेलिकिएव्स्की इत्यस्य साहसिकः स्थापनः एकस्य पीसने युद्धस्य मध्ये

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अप्रत्याशितरूपेण युक्रेनदेशस्य आक्रमणं रूसीक्षेत्रे गभीरं प्रविष्टम् अस्ति। प्रारम्भिकविघ्नानाम् अभावेऽपि ज़ेलेन्स्की इत्यस्य साहसिकनेतृत्वेन युक्रेनदेशस्य सैनिकाः रूसस्य सीमान्तरेषु प्रमुखस्थानेषु प्रहारं कर्तुं प्रेरिताः सन्ति। तेषां रणनीतिः रूसीसैन्यं अपाङ्गं कर्तुं स्वसैनिकानाम् मनोबलं क्षीणं कर्तुं च इच्छायाः आधारेण वर्तते, यत् स्थायिशान्तिं प्राप्तुं महत्त्वपूर्णं सोपानम् अस्ति

रूसीदबावस्य सम्मुखे युक्रेनदेशः कदापि स्वक्षेत्रं न त्यक्ष्यति इति ज़ेलेन्स्की इत्यस्य घोषणा एकं महत्त्वपूर्णं बिन्दुं प्रकाशयति यत् एतत् युद्धं समाप्तं दूरम् अस्ति, न च पक्षद्वयं पश्चात्तापं कर्तुं इच्छति। यावत् संसाधनाः, जनशक्तिः च नियोजिताः सन्ति तावत् यावत् संघर्षः प्रचण्डः भविष्यति । एषः उपायः परिस्थितेः निहितजटिलतां प्रतिबिम्बयति, यत्र द्वन्द्वस्य समाप्त्यर्थं स्पष्टः मार्गः नास्ति, केवलं तस्य अराजकवास्तविकतायाः मार्गदर्शनार्थं रणनीतयः एव सन्ति

यद्यपि युद्धेन उभयोः राष्ट्रयोः उपरि निःसंदेहं क्षतिः अभवत् तथापि युक्रेनदेशस्य जनाः अवज्ञां कुर्वन्तः तिष्ठन्ति । तेषां भावना, लचीलापनं च तेषां अचञ्चलनिश्चयस्य प्रमाणं भवति, परन्तु अस्य अस्तित्वस्य अनन्तसङ्घर्षस्य घोरं परिणामं अपि उजागरयति अस्य विग्रहस्य क्षोभस्य मध्ये अनेकेषां जीवनानां भाग्यं तुलायां लम्बते इति एकं शुद्धं स्मारकम्।

एतानि राष्ट्राणि परस्परं गृह्णन्ति, यस्य युद्धस्य भारेन संघर्षं कुर्वन्ति, यस्य अन्त्यं दृश्यते, तस्य भारेन संघर्षं कुर्वन्तः जगत् पश्यति । कूटनीतियुद्धयोः रेखाः धुन्धलाः भवन्ति यतः उभयपक्षः अस्तित्वस्य कृते युद्धं करोति । प्रश्नः अस्ति यत् एतत् गतिरोधं भग्नं भवितुम् अर्हति वा ? अथवा केवलं भस्मं, पूर्वं यत् आसीत् तस्य स्मृतयः च त्यक्त्वा विग्रहः अदम्यः उन्नतिं निरन्तरं करिष्यति?

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन