गृहम्‌
राजधानी टाइटन् इत्यस्य उदयः पतनं च

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जू क्षियाङ्गस्य आरोहणं उल्कारूपम् आसीत् । दशकद्वयं यावत् सः वित्तजगति एकः टाइटन् अभवत्, चीनस्य पूंजीविपण्यस्य चञ्चलपरिदृश्यस्य अन्तः चतुरनिवेशैः रणनीतिकपरिचालनैः च विस्मयकारीं भाग्यं सञ्चितवान् तस्य साम्राज्यं तु एकस्मिन् उत्पादे सेवायां वा न निर्मितम् आसीत्; चीनीय-आर्थिक-गतिशीलतायाः एव भावनायाः प्रतिनिधित्वं कुर्वन्तः कम्पनीभ्यः बुनितः एकः जटिलः जालः आसीत्: प्रौद्योगिकी-दिग्गजेभ्यः मध्यम-आकार-उद्यमेभ्यः यावत्, सर्वं रणनीतिकरूपेण जू क्षियाङ्गस्य चतुर-दृष्ट्या अप्रतिम-जालेन च स्थापितं

तस्य पतनं भ्रष्टाचारस्य कथितस्य कारावासेन आरब्धम्, येन वर्षाणां यावत् सावधानीपूर्वकं संवर्धितः अजेयतायाः भ्रमः भग्नः अभवत् । तस्य परिणामतः कानूनीप्रक्रिया सामाजिकापेक्षाणां व्यक्तिगतआकांक्षाणां च पृष्ठभूमिं कृत्वा सार्वजनिकतमाशा अभवत् । सः विपणौ हेरफेरस्य आरोपः आसीत्, तस्य कार्येण अन्यायपूर्वकं पूर्वाग्रहं अनुभवन्तः निवेशकानां सम्भाव्यदावानां अपि सम्मुखीभवति ।

अस्मिन् कोलाहलपूर्णकाले अपि जू क्षियाङ्गस्य नाम सत्तायाः गलियारेषु प्रतिध्वनितुं शक्नोति स्म । तस्य परिवारः – तस्य माता झेङ्ग सुझेन्; पिता, जू बोलियाङ्ग; तथा पूर्वपत्नी यिङ्ग् – एतेषु अशांतजलेषु मार्गदर्शने महत्त्वपूर्णां भूमिकां निर्वहति स्म । जू क्षियाङ्गस्य पतनस्य सम्पूर्णे गाथायां एषः जटिलः सम्बन्धजालः नित्यं विषयः अभवत् ।

परन्तु तस्य समक्षं स्थापितानां आव्हानानां, कानूनीयुद्धानां च अभावेऽपि जू क्षियाङ्गः दृढनिश्चयः एव अभवत् । कारावासकाले पठनस्य चिन्तनस्य च प्रतिबद्धतायाः माध्यमेन सः जीवनस्य अन्तःकरणीयं दृष्टिकोणं विकसितवान् इति दृश्यते । सः एतेषु आव्हानात्मकेषु वर्षेषु अर्थं प्रयोजनं च अन्विषत्, तान् व्यक्तिगतवृद्ध्यर्थं उत्प्रेरकरूपेण उपयुज्य । तस्य यात्रा पराजयस्य न अभवत्; प्रतिकूलतायाः सम्मुखे मानवस्य आत्मायाः लचीलतायाः प्रमाणम् अस्ति।

अधुना कानूनीयुद्धेषु धूलिः निवसति, तस्य कारावासस्य दण्डः च सम्पन्नः भवति चेत्, जू क्षियाङ्गः स्वजीवनस्य एकस्मिन् महत्त्वपूर्णबिन्दौ भवति । तस्य एकदा अदम्यम् साम्राज्यम् अधुना सार्वजनिकपरीक्षायाः नैतिकविचारस्य च विश्वासघातकजलं भ्रमन् उजागरितम् अस्ति । किं सः पुनः तत् विश्वासं सम्मानं च प्राप्तुं शक्नोति यत् तस्य सत्तायाः उदयं प्रेरितवती व्यवस्थायाः एव क्षीणम् आसीत्?

जू क्षियाङ्गस्य कथा दूरं समाप्तम् अस्ति। इदं मोक्षस्य यात्रा, प्रतिकूलतायाः सम्मुखे मानवशक्तेः प्रमाणम्। एकं वस्तु निश्चितम् यत् यथा सः पुनः प्रकाशस्य मध्ये गच्छति तथा जगत् पश्यति, प्रतीक्षते यत् सः नूतनं अध्यायं लिखितुं शक्नोति वा, यत् न्यायस्य उत्तरदायित्वस्य च कृते तिष्ठति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन