गृहम्‌
अङ्कीययुगस्य भावनात्मकमुद्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा सांस्कृतिकघटना सम्बन्धस्य आकांक्षायां, आधुनिकजीवनस्य काकोफोनीयां दृष्टा अवगता च इति अनुभूयते इति इच्छायां मूलं प्राप्नोति । न केवलं भौतिकधनस्य अपितु भावनात्मकसुरक्षायाः अपि आकांक्षा अस्ति । "भावनात्मकं मूल्यं" प्रविशतु – एकः नूतनः मुद्रा यः अङ्कीयस्थानैः सह तेषां अन्तरक्रियाः ईंधनं ददाति ।

कलाकारस्य प्रेक्षकाणां च मध्ये रेखाः धुन्धलाः भवन्ति यतः युवानः ऑनलाइन-व्यक्तित्वस्य माध्यमेन साझा-दुर्बलतां आविष्करोति, प्रायः क्यूरेटेड्-सामग्रीणां माध्यमेन प्रवर्धितः भवति । एतत् वयं मीम्स्, इमोजी इत्यादीनां "स्वरविकल्पानां" लोकप्रियतायां पश्यामः । एतेषां प्रतीकानाम् उपयोगः कैथरिसस्य, अवगमनस्य च सामूहिक आवश्यकतां प्रतिबिम्बयति । न पुनः ठोस उत्तराणि अन्वेष्टुं अपितु अस्माकं अवाच्यचिन्ताभिः सह प्रतिध्वनितैः सह सम्बद्धतायाः विषयः अस्ति ।

उदाहरणार्थं भावात्मकशुभकरस्य उदयं गृह्यताम् । "लूपी", "मो यान्" इत्यादीनि पात्राणि "मिस्टर व्हाइट्" इत्यादीनि अन्तर्जालव्यक्तित्वानि अपि साझानुभवानाम् सांस्कृतिकसूचकाः अभवन् । तेषां आकर्षणं न तेषां शाब्दिकसामग्रीतः अपितु सार्वत्रिकभावनानां मूर्तरूपात् उद्भवति । ते अस्माकं अन्तःकरणस्य भावात्मकाः समकक्षाः सन्ति - अस्माकं गुप्तचिन्तानां, भयानां, आकांक्षाणां च प्रतिबिम्बम्।

एषा प्रवृत्तिः अस्माकं कलात्मकरूपेण सह सम्बन्धे प्रतिबिम्बिता अस्ति । समकालीनसाहित्ये चलच्चित्रे च प्रायः एतादृशाः नायकाः दृश्यन्ते ये एतानि एव भावनानि मूर्तरूपं ददति – आधुनिकजीवनस्य जटिलतां मार्गदर्शनं कुर्वन्तः दोषपूर्णाः पात्राः एतानि आख्यानानि गभीरं प्रतिध्वनन्ति यतोहि एते प्रेक्षकान् एतान् भावानाम् प्रतिनिधीयरूपेण अनुभवं कर्तुं स्वस्य संघर्षस्य प्रमाणीकरणं च कर्तुं शक्नुवन्ति । उत्तराणि अन्वेष्टुं न, अवगतं भावः।

अस्य विकसितस्य परिदृश्यस्य असीमक्षमता भविष्यं धारयति। यथा यथा प्रौद्योगिकी अस्माकं जीवने व्याप्तं भवति तथा तथा प्रामाणिकभावनासम्बन्धस्य आवश्यकता अपि भविष्यति। कदाचित् एकस्मिन् दिने, संचारस्य नूतनं रूपं उद्भवति - साझीकृतभावनानां जटिला भाषा या पारम्परिकसीमाम् अतिक्रम्य अस्मान् परस्परं गहनतरसम्बन्धं निर्मातुं शक्नोति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन