गृहम्‌
द्वयोः आत्मायोः कथा : निराशायाः सूत्राणां विमोचनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किन्तु सः एव भंगुरः, क्षुब्धः च आत्मा अवाच्यसत्यस्य भारेन मर्दितः आसीत् । तस्याः जगतः विस्फोटः भवति स्म तदा एकः दुःखदः दृश्यः प्रकटितः आसीत् : दुःखस्य निराशायाः च मौन-आक्रोशेषु उत्कीर्णः जीवन-परिवर्तकः क्षणः । भूत इव वायुना प्रसृताः कुहूः शोक-निराशा-कथाः ।

चेन् जिओम्वस्य पीडायाः प्रतिध्वनिः दिवसान् यावत् प्रतिध्वनितुं शक्नोति स्म । न केवलं शारीरिकं यातना एव तस्याः परितः ये जनाः व्यापादयन्ति स्म; भावानाम् तूफानः आसीत्, आरोपानाम्, निराशायाः च तूफानः आसीत् । तस्याः पतिः यु योङ्गफाङ्गः तयोः साझीकृतभविष्यस्य भग्नावशेषात् दूरं गच्छन् वायुना गुरुतया लम्बमानः आसीत् ।

ऋणैः, उलझितैः आख्यानैः च प्रेरितं कानूनीयुद्धं मासान् यावत् प्रचलति स्म । न्यायालयः एकः मञ्चः अभवत् यत्र शक्तिगतिशीलता क्रीडति स्म, एकं युद्धक्षेत्रं यत्र न्यायः कष्टेन सावधानीपूर्वकं युद्धं करोति स्म । प्रत्येकं वचनं उक्तं, प्रत्येकं दस्तावेजं दाखिलं कृत्वा जटिलतायाः नूतनः स्तरः उद्भूतः - विश्वासघातस्य आरोपाः, भङ्गप्रतिज्ञाः च; गुप्तकार्यक्रमस्य कुहूकुहू, दुर्गमन्यायस्य निर्दयी अनुसरणं च।

ततः नीलामाः आगताः, आशायाः प्रतिध्वनयः अपूर्णस्वप्नानां निर्जनदृश्ये क्षीणाः अभवन् । एकदा आशाजनकः समुदायः शून्यशैले न्यूनीकृतः, अवाच्य आक्रोशानां भारेन तस्य आधाराः क्षीणाः अभवन् ।

आख्यानं न केवलं आर्थिकसङ्घर्षस्य कथा एव; इदं मानवीयभावनायाः प्रतिबिम्बम् अस्ति - लचीलतायाः, मोक्षस्य च स्थायिआशायाः मार्मिकं प्रमाणम्। उलझितजीवनस्य, तेषां संघर्षाणां, तेषां चिन्तानां, न्यायार्थं तेषां निराशाजनकानाम् आक्रोशानां अस्मिन् जटिलजाले – ते एकं जटिलं टेपेस्ट्री चित्रयन्ति यत् आशायाः निराशायाः च भंगुरसन्तुलनस्य विषये बहुधा वदति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन