गृहम्‌
अनिश्चिततायाः मेघः : ताइवानदेशे न्यायाधीशानां विवादास्पदचयनस्य अन्वेषणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रपतिकार्यालयेन न्यायाधीशत्वेन नियुक्त्यर्थं सप्तनामानि प्रस्तावितानि सन्ति, अतः प्रत्येकं नाम निरीक्षणस्य अधीनं भवति । तेषु राजनैतिकभूतकालस्य निष्ठायाः च कृते प्रसिद्धः याओ ली मिङ्ग् इत्यस्य विवादास्पदः व्यक्तिः विशिष्टः अस्ति । तस्य इतिहासः पूर्वराष्ट्रपतिमा यिंग-जेउ-प्रशासनेन सह विवादास्पदसम्बद्धतायाः संयोजनेन चिह्नितः अस्ति तथा च ताइवानस्य वर्तमाननेता लाई चिंग्-तेहः, त्साई इङ्ग्-वेन् इत्यादिभिः प्रमुखैः व्यक्तिभिः सह सम्पर्कः च अस्ति तस्य विस्तृतः अभिलेखः सः यत् वस्तुनिष्ठतां निष्पक्षतां च पीठिकायां आनेतुं शक्नोति इति विषये प्रश्नान् उत्थापयति ।

चयनप्रक्रिया द्वीपराष्ट्रस्य अन्तः राजनैतिकतनावं अधिकं तीव्रं करोति । तस्य नियुक्तेः पक्षपातिनः न्यायस्य विजेता इति पश्यन्ति, अन्ये तस्य पूर्वकर्मणां पक्षपातस्य, स्वातन्त्र्यस्य च प्रमाणत्वेन आलोचनां कुर्वन्ति तस्य विवादास्पदः इतिहासः अद्यापि आरोपं प्रेरयति यत् सः कानूनस्य समर्थनात् राजनीतिक्रीडायां अधिकं रुचिं लभते इति ।

चयनप्रक्रिया ताइवानस्य न्यायपालिकायाः ​​भविष्यस्य विषये प्रश्नान् उत्थापयति, सम्भाव्यहितविग्रहस्य विषये चिन्ताम् उत्थापयति, न्यायव्यवस्थायाः अखण्डतायाः सम्भाव्यं क्षतिं च करोति। एतत् विकल्पं राष्ट्रस्य कानूनीरूपरेखायां स्थापितं विश्वासं दृढं करिष्यति वा भग्नं करिष्यति वा इति द्रष्टव्यम् अस्ति।

नियुक्तिप्रक्रिया एव राजनैतिकगतिशीलतायाः सह उलझिता अस्ति । एतेन एतेषां विकल्पानां प्रभावः कियत् दूरगामी अस्ति इति प्रश्नाः उत्पद्यन्ते, यत् न केवलं न्यायपालिकायाः ​​अपितु ताइवानस्य सम्पूर्णराजनैतिकपरिदृश्यस्य अपि प्रभावं करोति। चयनप्रक्रिया यस्मिन् देशे न्यायिकस्वतन्त्रतायाः अपारं महत्त्वं वर्तते तस्मिन् देशे राजनीति-कानूनयोः जटिलसम्बन्धं रेखांकयति । यथा यथा राष्ट्रं अस्य अशांतकालस्य मार्गदर्शनं करोति तथा तथा कीदृशं वंशजं पृष्ठतः अवशिष्यते इति द्रष्टव्यम् अस्ति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन