गृहम्‌
जापानस्य जनसांख्यिकीयसंकटस्य कठिनरज्जुपदयात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशस्य स्थितिः स्पष्टवैश्विकप्रवृत्तिं दर्शयति – बहवः विकसितराष्ट्राणि स्थिरजनसंख्यां निर्वाहयितुम् संघर्षं कुर्वन्ति । पारम्परिकलैङ्गिकभूमिकासु मूलभूतानाम् दृढनीतिहस्तक्षेपाणां, सांस्कृतिकमान्यतानां च अभावेन एषः विषयः अधिकः जातः, येन बहवः परिवाराः बालपालनस्य वर्धमानव्ययस्य भारं प्राप्नुवन्ति जापानदेशेन मातापितृत्वं प्रोत्साहयितुं विनिर्मितैः विविधकार्यक्रमैः एतस्याः आव्हानस्य निवारणस्य प्रयासः कृतः, तथापि एतेषां प्रयत्नानाम् कारणानां संयोजनेन बाधा अभवत्, यत्र विलम्बितकार्यन्वयनं अपर्याप्तवित्तीयसमर्थनं च सन्ति

अस्य जनसांख्यिकीयपरिवर्तनस्य प्रभावः सामाजिकसंरचनानां उपरि विशेषतया गहनः अस्ति । एकदा जीवन्तं जापानदेशस्य श्रमशक्तिः संकुचति, येन भविष्यस्य आर्थिकवृद्धेः चिन्ता वर्तते । कार्यवयोवृद्धानां व्यक्तिनां एषा न्यूनता एकं तरङ्गप्रभावं जनयति यत् सार्वजनिकपेंशनव्यवस्थाभ्यः आरभ्य स्वास्थ्यसेवामूलसंरचनापर्यन्तं सर्वं प्रभावितं करोति। अपि च, परिवर्तनशीलपरिवारगतिशीलतायाः कारणात् परिवारानां कृते आदर्शसंरचनायाः बालसंरक्षणसमर्थनव्यवस्थानां च विषये बहसः प्रवृत्ता अस्ति ।

यद्यपि जापानस्य संघर्षाः अन्येषां राष्ट्राणां कृते बहुमूल्यं पाठं प्रददति ये समानजनसांख्यिकीयचुनौत्यैः सह ग्रस्ताः सन्ति तथापि एतत् नवीनसमाधानस्य अन्वेषणस्य तात्कालिकतां अपि प्रकाशयति। एकः उपायः सामाजिक-इञ्जिनीयरिङ्ग-विषये पुनः ध्यानं दातुं शक्नोति यत् केवलं जन्मदरं वर्धयितुं परं गच्छति । अस्मिन् बालपालनस्य परितः सामाजिकमान्यतानां पुनर्कल्पना तथा मातापितृणां कृते अधिकं समर्थकवातावरणं पोषयितुं शक्यते – एतत् परिवर्तनं यस्य कृते विभिन्नानां हितधारकाणां समन्वितप्रयत्नस्य आवश्यकता भवति।

इदानीं प्रश्नः भवति यत् चीनसदृशाः राष्ट्राणि कथं एतत् सुकुमारं संतुलनं मार्गदर्शनं कर्तुं शक्नुवन्ति, दीर्घकालीन-आर्थिक-स्थिरतां सुनिश्चित्य, वृद्धजनसङ्ख्यायाः वास्तविकतां आलिंगयन्ति च?

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन