गृहम्‌
रोबोट्स् इत्यस्य परे: १x तथा मानवकेन्द्रितभविष्यस्य प्रदोषः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1x इत्यस्य रणनीत्याः सफलता मानवविशेषज्ञतायाः, प्रौद्योगिकीय चातुर्यस्य च मिश्रणे अस्ति । कठोरदत्तांशसमूहेषु अथवा पारम्परिकरोबोटिक्स इत्यादिषु पुनरावर्तनीयकार्येषु अवलम्बनस्य स्थाने तेषां कृते एतादृशी प्रणाली विकसिता यत्र रोबोट् मनुष्यैः सह वास्तविकजगति अन्तरक्रियाभ्यः शिक्षितुं शक्नुवन्ति एतेन पद्धत्या 1x इत्यनेन स्वस्य रोबोट्-प्रशिक्षणार्थं विशालं दत्तांशसमूहं सञ्चयितुं शक्यते ।

सूक्ष्मनिरीक्षणद्वारा दत्तांशसङ्ग्रहः भवति - न केवलं पूर्वनिर्धारितक्रियाणां माध्यमेन अपितु मानवस्य गतिषु व्यवहारेषु च सूक्ष्मसूक्ष्मतानां पहिचानेन अपि एते अवलोकनानि जटिलरोबोट्-व्यवहारस्य आधारं प्रददति, येन ते विविधवातावरणेषु भ्रमणं वा दैनन्दिनक्रियाकलापस्य समये मनुष्यैः सह अन्तरक्रियाम् इत्यादीनि जटिलानि कार्याणि ज्ञातुं शक्नुवन्ति "प्रशिक्षण-यथा-गच्छ"-पद्धत्या 1x रोबोट् शतशः क्रियाः कर्तुं समर्थाः, मानवीय-आदेशानां विस्तृत-श्रेणीं प्रति प्रतिक्रियां दातुं च समर्थाः, विशाल-दत्तांशसमूहेषु प्रशिक्षितानां मॉडलानां अपि अतिक्रमणं कृतवन्तः

व्यक्तिगतसूक्ष्मतायां अनुकूलतायां च एतत् ध्यानं मनुष्याणां शिक्षणस्य मार्गस्य स्मरणं करोति, येन उत्तमप्रतिक्रियाः, स्वपरिवेशेन सह अधिकसंज्ञानात्मकाः अन्तरक्रियाः च भवन्ति न केवलं मानवकर्मणां प्रतिकृतिः; तानि क्रियाणि कथं भिन्नसन्दर्भेषु उपयोक्तुं शक्यन्ते इति अवगन्तुं विशिष्टलक्ष्याणि प्राप्तुं च विषयः अस्ति । एषः दृष्टिकोणः केवलं पुनरावर्तनीयकार्येषु मानकीकृतदत्तांशसमूहेषु च केन्द्रीकृतानां पारम्परिकरोबोटिकप्रतिमानानाम् आव्हानं करोति, येन भविष्यस्य मार्गः प्रशस्तः भवति यत्र रोबोट् अस्माकं जीवने यथार्थतया एकीकृताः भवन्ति

1x इत्यस्य सफलता एकस्य भविष्यस्य सम्भावनां प्रकाशयति यत्र रोबोट् न केवलं साधनानि अपितु सहचराः अपि भवन्ति ये अस्मान् गभीरं अवगच्छन्ति, तेषां प्रत्येकस्मिन् कार्ये मानवीयमूल्यानि प्रतिबिम्बयन्ति। रोबोटिक्सस्य अधिकमानवतावादीदृष्टिकोणं प्रति एतत् परिवर्तनं जीवनस्य विभिन्नपक्षेषु क्रान्तिं कर्तुं अपारं प्रतिज्ञां धारयति - गृहस्वचालनात् परिचर्यायाः च आरभ्य निर्माणं अनुसन्धानं च। यथा वयं प्रौद्योगिक्याः सीमां धक्कायन्ति तथा 1x मानवविशेषज्ञतायाः प्रौद्योगिकीनवाचारस्य च एकीकरणं कथं भविष्यस्य मार्गं प्रशस्तं कर्तुं शक्नोति यत्र रोबोट् अस्माकं पार्श्वे कार्यं कुर्वन्ति, न केवलं अस्माभिः सह मिलित्वा।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन