गृहम्‌
निर्बाधसंपर्कः नौसैनिकयुद्धस्य भविष्यम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी नौसेना चिरकालात् सामरिक-सञ्चालन-प्रयोजनार्थं स्वस्य अन्तर्जाल-संपर्कं वर्धयितुं प्रयतते । परन्तु सर्वकारसञ्चालितउपग्रहेषु पारम्परिकः आश्रयः अपर्याप्तः सिद्धः । कोविड्-१९ महामारीकाले यदा अन्तर्राष्ट्रीययात्राप्रतिबन्धाः नौसैनिकजहाजानां तटबन्दरगाहेषु प्रवेशं बाधितवन्तः, अतः महत्त्वपूर्णसञ्चारमार्गाः कटिताः इति आवश्यकता अधिका अभवत्। एषा गम्भीरा स्थितिः नवीनतां प्रेरितवती, येन नूतनस्य, दृढस्य जालसमाधानस्य विकासः अभवत् यत् अपूर्वक्षमतानां प्रतिज्ञां करोति ।

लियो उपग्रहाणां शक्तिः : नौसेनायाः कृते एकः क्रीडापरिवर्तकःएतादृशी एकः सफलता sea2 (sailor edge afloat and ashore) अस्ति, यत् spacex इत्यस्य starlink, eutelsat oneweb इत्यादीनां निम्नपृथिवीकक्षा (leo) उपग्रहाणां शक्तिं लभते प्रौद्योगिकी एतेषां उपग्रहाणां नक्षत्रसमूहानां उपयोगं कृत्वा महत्त्वपूर्णतया द्रुततरं गतिं प्रदाति, जहाजेषु अपि च स्थलाधारितस्थानकेषु अपि 1gbps पर्यन्तं गच्छति इयं अपूर्ववेगः leo उपग्रहस्थापनस्य प्रत्यक्षं परिणामः अस्ति, येन पारम्परिकभूस्थिरकक्षा (geo) उपग्रहाणाम् अपेक्षया अधिकं कवरेजं भवति

लाभः सामरिकप्रयोगेभ्यः दूरं विस्तृतः अस्ति । sea2 विविधक्रियाकलापयोः निर्विघ्नसञ्चारस्य द्वारं उद्घाटयति। नौसेनाकर्मचारिणः अधुना प्रशिक्षणव्यायामस्य समये लाइव् प्रसारणस्य आनन्दं लब्धुं शक्नुवन्ति अथवा कर्तव्यनिष्कासनसमये परिवारेण सह निर्विघ्नतया सम्पर्कं कर्तुं अपि शक्नुवन्ति । इदं वर्धितं संयोजनं तस्य सैन्यमूलं अतिक्रम्य दैनन्दिननौसैनिकजीवने कार्यक्षमतायाः सुविधायाश्च नूतनस्तरस्य प्रतिज्ञां करोति ।

गतितः परम् : सुरक्षां परिचालनदक्षता च वर्धितापरन्तु sea2 इत्यस्य प्रभावः केवलं द्रुततरं अन्तर्जालवेगात् परं गच्छति । प्रौद्योगिक्याः सङ्गमे दृढसाइबरसुरक्षापरिपाटाः सन्ति, यत् नौसेनायाः कृते महत्त्वपूर्णं सोपानम् अस्ति, यतः पूर्वेषु अन्तर्जालसमाधानेषु प्रायः पर्याप्तसञ्चालननियन्त्रणस्य अभावः आसीत् sea2 इत्यनेन सह अमेरिकी नौसेना अधिकां जालसुरक्षां प्राप्नोति, येन ते महत्त्वपूर्णदत्तांशसुरक्षायाः सम्झौतां विना leo उपग्रहमूलसंरचनायाः विशालक्षमतायाः उपयोगं कर्तुं शक्नुवन्ति

संक्रमणं नौसैनिककार्यक्रमेषु प्रतिमानपरिवर्तनं चिह्नयति, यत् पूर्वं कदापि न दृष्टस्य संपर्कस्य स्तरं प्रदाति । एतत् केवलं द्रुततर-अन्तर्जाल-वेगस्य विषये न अपितु संचारस्य सहकार्यस्य च नूतनानां सम्भावनानां अनलॉक्-करणस्य विषये, नौसेना स्वव्यापारं कथं चालयति इति परिवर्तनं करोति |. sea2 द्वारा प्रस्ताविता गतिः, विश्वसनीयता, सुरक्षा च अमेरिकी नौसेनाकर्मचारिणां परिचालनदक्षतां महत्त्वपूर्णतया वर्धयिष्यति।

sea2 इत्यस्य प्रभावः विभिन्नेषु नौसैनिकक्रियाकलापेषु स्पष्टः अस्ति । महत्त्वपूर्णकार्यक्रमेषु सामरिकसञ्चारस्य क्रान्तिं करोति । परन्तु जहाजेषु दैनन्दिनजीवनं यावत् अपि अस्य विस्तारः भवति । संपर्कस्य एषः नवीनः स्तरः प्रशिक्षणव्यायामान् उन्नतयितुं, लाइवप्रसारणस्य माध्यमेन चालकदलस्य मनोबलं वर्धयितुं, गृहे प्रियजनैः सह निर्विघ्नसञ्चारस्य अनुमतिं च प्रतिज्ञायते। सम्भाव्यप्रयोगाः विशालाः सन्ति, ये द्रुतगत्या विकसितविश्वस्य नौसेनायाः कार्यप्रणालीं मौलिकरूपेण परिवर्तयितुं प्रतिज्ञायन्ते ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन