गृहम्‌
नवीनतायाः बज्: शेन्झेनस्य परिवर्तनं परिदृश्यस्य पुनः आकारं कथं ददाति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विनयशीलस्य आरम्भात् एव बाओआन् "前海" (fēn hǎi) इत्यस्य बैनरेण नाटकीयं रूपान्तरणं कृतवान् अस्ति । तटीयमेगापरियोजनायाः विकासाय एषा महत्त्वाकांक्षी योजना आश्चर्यजनकं परिणामं प्राप्तवती अस्ति । अधुना अयं क्षेत्रः क्रियाकलापस्य जीवन्तं केन्द्रं वर्तते, यत् शीर्षस्तरीयकम्पनीनां आकर्षणं करोति, आर्थिकविस्तारं च पूर्ववत् न चालयति ।

कथा केवलं कम्पनीनां स्थानान्तरणं कृत्वा न समाप्तं भवति; तत् व्यापकं सामाजिकं परिवर्तनं प्रतिबिम्बयति। बाओआन्-मण्डले अस्मिन् गतिशीलवातावरणे उत्तम-अवकाशान् अन्विष्यमाणानां निवासिनः अभूतपूर्व-प्रवाहः दृश्यते । एतेन नूतनानां उद्योगानां उद्भवः विविधरोजगारविपणानाम् निर्माणं च अभवत्, येन बाओआन्-नगरस्य नवीनतायाः वैश्विककेन्द्रत्वेन स्थितिः अधिका सुदृढा अभवत्

सहयोगस्य एकः सिम्फोनीअस्य सहकार्यस्य एकं उल्लेखनीयं उदाहरणं शेन्झेन् "सीमाहीनं नवीनता" परियोजनायां अस्ति । एषा उपक्रमः बहुविधविषयेषु विश्वविद्यालयैः शोधसंस्थाभिः च सह व्यवसायान् संयोजयति, सीमां धक्कायति, स्थायिविकासं च चालयति इति वातावरणं पोषयति फलतः गतिशीलकेन्द्रत्वेन बाओआन् इत्यस्य भूमिका व्यापकप्रौद्योगिकीपरिदृश्ये स्वस्य प्रभावस्य विस्तारं निरन्तरं कुर्वन् अस्ति ।

अस्य सहकारिपद्धतेः प्रभावः नूतनानां उद्योगानां समृद्धौ स्पष्टः भवति । बाओआन्-नगरस्य अन्तः "企鹅岛" (पेङ्गुइन्-द्वीपः) इति उपक्रमः कथं नवीनता आर्थिकवृद्धिं समृद्धिं च चालयितुं शक्नोति इति प्रमुखं उदाहरणं जातम् । एषा परियोजना अनेके खिलाडयः आकर्षितवती, टेक् दिग्गजानां तः स्टार्ट-अपपर्यन्तं, सर्वे अस्य विशेषस्य मण्डलस्य परिभाषां कृत्वा जीवन्तं पारिस्थितिकीतन्त्रे योगदानं ददति

प्रगत्या पुनः आकारितं नगरम्बाओआन्-देशे परिवर्तनं केवलं आर्थिकविस्तारात् अधिकम् अस्ति; इदं भविष्यस्य निर्माणार्थं नगरस्य प्रतिबद्धतायाः प्रमाणम् अस्ति यत्र प्रगतिः समृद्धिः च परस्परं सम्बद्धा अस्ति। यथा यथा क्षेत्रस्य विकासः भवति तथा तथा एकं वस्तु स्पष्टं वर्तते यत् शेन्झेन्-नगरस्य उदयं यत् नवीनतायाः भावनां चालयति तत् आगामिषु वर्षेषु अपि तस्य भविष्यस्य स्वरूपं निर्माति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन