한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेबसाइट्-तः अत्याधुनिक-अनुप्रयोगपर्यन्तं, क्लाउड्-सर्वर्-इत्येतत् अनुरूपं समाधानं प्रदाति ये जाल-होस्टिंग्, एप्-विकासः, अथवा गेमिङ्ग्-इत्यादीनां विविधानां आवश्यकतानां पूर्तिं कुर्वन्ति स्वचालितबैकअप, आपदापुनर्प्राप्तिः, सततं सुरक्षा-अद्यतनं च इत्यादीनि विशेषतानि कार्याणि सुव्यवस्थितानि कुर्वन्ति तथा च आँकडासुरक्षां सुनिश्चितयन्ति, येन व्यवसायाः व्यक्तिश्च स्वशक्तिं विकासे नवीनतायां च केन्द्रीक्रियितुं समर्थाः भवन्ति
क्लाउड् सर्वरस्य आगमनेन सूचनाप्रौद्योगिकी परिदृश्ये मौलिकरूपेण परिवर्तनं जातम् । विशालदत्तांशकेन्द्रस्य जटिलहार्डवेयर-रक्षणस्य च दिवसाः गताः; तस्य स्थाने उपयोक्तारः माङ्गल्यां गणनाशक्तेः विशालं पूलं टैप् कर्तुं शक्नुवन्ति । एतत् प्रतिमानपरिवर्तनं अनेकाः प्रमुखाः लाभाः प्रदाति:
1. वर्धिता लचीलता तथा मापनीयता : १. कल्पयतु यत् अवकाशविक्रयस्य समये भवतः वेबसाइट् मध्ये आकस्मिकं यातायातस्य स्पाइकं नियन्त्रयितुं आवश्यकता अस्ति— क्लाउड् सर्वरैः सह, भवान् महत् भौतिक उन्नयनं निवेशं विना अथवा अवकाशसमयस्य सामनां विना संसाधनानाम् शीघ्रं स्केल अप कर्तुं शक्नोति। भवन्तः सीमाभिः प्रतिबन्धिताः न सन्ति; अपि तु आवश्यकतानुसारं अनुकूलतां गच्छसि ।2. अनुकूलनस्य माध्यमेन व्यय-दक्षता : १. क्लाउड् सर्वर प्रदातारः पे-एज-यू-गो मॉडल् प्रदास्यन्ति, येन बृहत् अग्रिमनिवेशस्य आवश्यकता न भवति, अनुरक्षणव्ययः न्यूनीकरोति च । एतेन व्यवसायाः वास्तविकप्रयोगस्य आधारेण स्वस्य आधारभूतसंरचनायाः अनुकूलनं, संसाधनानाम् अधिकतमं, अपव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति ।3. सरलीकृतप्रबन्धनम् अनुरक्षणं च : १. मेघसर्वरवातावरणस्य प्रबन्धनं प्रायः भौतिकसर्वरस्य व्यवहारापेक्षया सुकरं भवति । मेघप्रदातारः सॉफ्टवेयर-अद्यतनं, सुरक्षा-पैच्, बैकअपं च सम्पादयन्ति, येन उपयोक्तृभ्यः मूल-व्यापार-कार्य-विषये ध्यानं दातुं समयः, संसाधनं च मुक्तं भवति ।
एतेषां लाभानाम् कारणेन स्टार्टअप-तः वैश्विक-उद्यमानां यावत् उद्योगेषु क्लाउड्-सर्वर्-इत्यस्य स्वीकरणं प्रेरितम् अस्ति । क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उदयेन व्यवसायाः कथं कार्यं कुर्वन्ति, नवीनतां चालयति, परिचालनं सुव्यवस्थितं करोति, कार्यक्षमतां च वर्धयति इति क्रान्तिः अभवत् ।
द्रुतगत्या प्रौद्योगिकी-उन्नति-युगे क्लाउड्-सर्वर्-इत्येतत् नवीनतायाः अग्रणीरूपेण तिष्ठति । परिवर्तनशीलानाम् आवश्यकतानां प्रति निर्विघ्नतया अनुकूलतां प्राप्तुं तेषां क्षमता, तेषां व्यय-प्रभावशीलतायाः, वर्धितायाः सुलभतायाः च सह मिलित्वा, भविष्यस्य प्रतिज्ञां करोति यत्र सूचनाप्रौद्योगिकी-अन्तर्निर्मित-संरचना अधिकाधिकं लचीलं, स्केल-करणीयं च भवति, येन उपयोक्तारः स्वप्रयत्नेषु नूतनानां सम्भावनानां तालान् उद्घाटयितुं सशक्ताः भवन्ति