한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलतः, मेघसर्वरः अन्तर्जालमाध्यमेन सुलभतया तृतीयपक्षप्रदातृणां माध्यमेन प्रसंस्करणशक्तिं, भण्डारणं, संजालबैण्डविड्थं च आग्रहेण प्रवेशं प्रदाति एतेन उपयोक्तारः भौतिकहार्डवेयरस्य अथवा आधारभूतसंरचनायाः व्ययः न कृत्वा तत्कालं माङ्गल्याः आधारेण स्वस्य कम्प्यूटिंग-आवश्यकतानां समायोजनं कर्तुं शक्नुवन्ति । स्वस्य अनुप्रयोगानाम् परिनियोजनाय द्रुतं कुशलं च मार्गं अन्विष्यमाणानां स्टार्टअप-संस्थाभ्यः आरभ्य वृद्ध्यर्थं संसाधनानाम् स्केल-करणं इच्छन्तीनां बृहत्-उद्यमानां कृते, क्लाउड्-सर्वर्-इत्येतत् अद्यतन-डिजिटल-जगति सफलतायै सुलभं मञ्चं प्रददति
क्लाउड् सर्वर्स् अनेकाः लाभाः आनयन्ति: अग्रिमपूञ्जीव्ययस्य न्यूनीकरणं, लचीलतां मापनीयतां च वर्धयति, सुरक्षाविशेषतां वर्धयति, अत्याधुनिकप्रौद्योगिक्याः प्रवेशं च प्रदाति भवान् लघुव्यापारजालस्थलं चालयति वा जटिलं उद्यम-अनुप्रयोगं चालयति वा, क्लाउड्-सर्वर-समाधानं अद्यतन-डिजिटल-परिदृश्ये समृद्ध्यर्थं आवश्यकं कम्प्यूटिंग्-शक्तिं संसाधनं च प्रदाति
क्लाउड् सर्वरस्य उदयः : कम्प्यूटिङ्ग् पावरस्य क्रान्तिःकम्प्यूटिङ्ग्-विषये अस्माकं दृष्टिकोणे एकः प्रमुखः परिवर्तनः क्लाउड्-सर्वर्-इत्यस्य उदयः अभवत् । एतत् प्रतिमानसंक्रमणं व्यवसायान् भौतिकसर्वरस्य स्वामित्वात् दूरं गन्तुं शक्नोति, आवश्यकतानुसारं कम्प्यूटिंगशक्तिं किरायेण ग्रहणस्य, अभिगमनस्य च प्रतिरूपं प्रति गच्छति अयं विकासः अनेके प्रमुखलाभाः प्रददाति : १.
विभिन्नेषु उद्योगेषु प्रभावः
क्लाउड् सर्वर-अनुमोदनेन विभिन्नेषु उद्योगेषु महत्त्वपूर्णः प्रभावः अभवत् : १.
क्लाउड् कम्प्यूटिङ्ग् इत्यस्य भविष्यस्य मार्गदर्शनम्
प्रौद्योगिक्याः निरन्तरप्रगतेः, लचीलस्य कुशलस्य च कम्प्यूटिंग्-समाधानस्य वर्धमानमागधायाः च कारणेन क्लाउड्-सर्वर-अनुमोदनं अधिकविस्तारस्य कृते सज्जम् अस्ति यथा यथा व्यवसायाः डिजिटलरूपान्तरणं आलिंगयन्ति तथा च स्वसञ्चालनस्य उन्नयनार्थं नवीनमार्गान् अन्विष्यन्ति तथा तथा विकासस्य प्रगतेः च पोषणार्थं क्लाउड् सर्वरस्य भूमिका अधिकाधिकं महत्त्वपूर्णा भविष्यति। कम्प्यूटिंगस्य भविष्यं एतैः गतिशीलप्रौद्योगिकीभिः आकारितं भविष्यति इति प्रतिज्ञायते ये अप्रतिमसुलभतां, चपलतां, कार्यक्षमतां च प्रदास्यन्ति ।