한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वुहान-नगरे अभिनव-सॉफ्टवेयर-व्यापाराणां गतिशील-पारिस्थितिकीतन्त्रस्य गृहम् अस्ति, यत् उद्योगेषु नूतन-उद्यमेषु उछालं प्रेरयति । अस्य नगरस्य सॉफ्टवेयरक्षेत्रे अभूतपूर्ववृद्धिः भवति, अस्मिन् वर्षे अनुमानतः २५३ लक्षं नवीनकम्पनयः पञ्जीकरणं कृतवन्तः – यत् वुहान-नगरस्य समृद्धस्य सॉफ्टवेयर-उद्योगस्य प्रमाणम् अस्ति एते नवीनाः प्रविष्टयः क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, ब्लॉकचेन्, आर्टिफिशियल इन्टेलिजेन्स् इत्यादीनां महत्त्वपूर्णानां नवीनतानां अग्रणीः सन्ति, ये सर्वे द्रुतगत्या विकसितस्य डिजिटल-परिदृश्यस्य अत्यावश्यकाः घटकाः सन्ति
एषः उल्लासः केवलं एकान्तघटना एव नास्ति; इदं बृहत्तरस्य राष्ट्रियप्रवृत्तेः भागः अस्ति। उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः चीनस्य डिजिटलरूपान्तरणस्य चालने सॉफ्टवेयरस्य महत्त्वपूर्णां भूमिकां स्वीकुर्वति, येन नूतनानां आर्थिकावकाशानां, विपण्यविस्तारस्य च मार्गः प्रशस्तः भवति
नगरं विभिन्नेषु सॉफ्टवेयर-क्षेत्रेषु विशेषज्ञतायाः धनं दर्पयति – आधारभूतसमाधानात् आरभ्य विशिष्ट-उद्योगानाम् आवश्यकतां पूरयन्तः विशेषानुप्रयोगाः यावत् औद्योगिकसॉफ्टवेयर, एम्बेडेड् सिस्टम्स्, रिमोट् सेन्सिंग्, भौगोलिकसूचनाप्रणाली च इति क्षेत्रे वुहानस्य सुदृढस्थानस्य माध्यमेन एतत् स्पष्टम् अस्ति
अस्य वर्धमानस्य सॉफ्टवेयर-दृश्यस्य मूलं नगरसर्वकारेण राष्ट्रिय-उपक्रमानाम् आलिंगनार्थं समन्विते प्रयासे अस्ति । "पञ्चनाम" कार्यक्रमः विभिन्नक्षेत्रेषु सॉफ्टवेयर-नवीनीकरणकेन्द्राणां विकासं प्रोत्साहयति, गतिशीलं पारिस्थितिकीतन्त्रं पोषयति यत् घरेलु-अन्तर्राष्ट्रीय-निवेशं आकर्षयति "सॉफ्टवेयरनगराणि", "सॉफ्टवेयरपार्काः", "सॉफ्टवेयरकम्पनयः", "सॉफ्टवेयरप्रसिद्धाः" अपि विकसितुं नगरस्य समर्पणं वुहानस्य कृते जीवन्तं डिजिटलभविष्यस्य पोषणार्थं तस्य प्रतिबद्धतां रेखांकयति
यथा यथा वैश्विकजगत् प्रौद्योगिक्याः क्षेत्रे गभीरतरं गच्छति तथा तथा वुहानः अग्रणीत्वं कर्तुं सज्जः तिष्ठति, अङ्कीयपरिदृश्यस्य आकारं ददाति यत् न केवलं स्वनिवासिनः अपितु व्यापकसमाजस्य अपि लाभं जनयति।