한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एताः सेवाः वर्धितायाः लचीलतायाः, व्यय-दक्षतायाः च सह मापनीयता-समाधानं प्रदास्यन्ति, येन संस्थाः उतार-चढाव-माङ्गल्याः आधारेण स्वस्य कम्प्यूटिंग्-आवश्यकतानां समायोजनं कर्तुं शक्नुवन्ति मेघसर्वरः विविधप्रयोजनार्थं साधनानां विस्तृतं सरणीं प्रदाति: आभासीयन्त्राणां सर्वररहितमञ्चानां च प्रबन्धितदत्तांशकोशपर्यन्तं, ते सॉफ्टवेयरविकासे, जालहोस्टिंग्, आँकडाभण्डारणं, ततः परं च व्यवसायान् सशक्तयन्ति क्लाउड्-प्रौद्योगिक्याः प्रति एतत् परिवर्तनं मौलिकरूपेण डिजिटल-परिदृश्यस्य परिवर्तनं कुर्वन् अस्ति, येन सर्वेषां आकारानां कम्पनीः चपलता, दक्षता, व्यय-प्रभावशीलता च सह कार्यं कर्तुं समर्थाः भवन्ति
क्लाउड् सर्वरस्य उदयः कम्प्यूटिङ्ग् इत्यस्य विकासे एकः महत्त्वपूर्णः क्षणः अस्ति, येन संस्थाः पारम्परिकबाधाभ्यः मुक्ताः भवितुम् अर्हन्ति । लाभाः पर्याप्ताः सन्ति- १.
क्लाउड् सर्वरस्य स्वीकरणेन व्यवसायानां कृते नवीनव्यापारप्रतिमानानाम् अन्वेषणाय पूर्वं अप्राप्यक्षमतायाः उपयोगं कर्तुं च नूतनानि द्वाराणि उद्घाटितानि सन्ति। इदं केवलं व्यय-बचनस्य विषयः नास्ति – इदं वयं कथं प्रौद्योगिक्याः निर्माणं, प्रबन्धनं, संचालनं च कुर्मः इति प्रतिमान-परिवर्तनस्य विषये अस्ति । एतत् परिवर्तनं अङ्कीयपरिदृश्यस्य पुनः आकारं निरन्तरं ददाति, प्रगतिम् चालयति, अङ्कीय-उद्यमस्य नूतनयुगस्य आरम्भं च करोति ।