한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु मेघसर्वरः वस्तुतः किम् ? ते मूलतः उपयोक्तृभ्यः अन्तर्जालमाध्यमेन प्रसंस्करणशक्तिं, भण्डारणस्थानं, जालक्षमतां च प्राप्नुवन्ति । महता हार्डवेयर-निवेशस्य स्थाने सम्पूर्ण-दत्तांशकेन्द्रस्य परिपालनस्य स्थाने व्यक्तिः व्यवसायश्च क्लाउड्-प्रदातृणां संसाधनानाम् उपयोगं कर्तुं शक्नोति । एते प्रदातारः सर्वर-सञ्चालनात् आरभ्य सुरक्षा-अद्यतनपर्यन्तं सर्वं प्रबन्धयन्ति । एतत् परिवर्तनं महत्त्वपूर्णं लाभं प्रदाति: लचीलता, अन्तर्जालसम्बद्धतायाः सह कुत्रापि सुलभता, स्वचालितं अनुरक्षणं च यत् प्रणालीं सुचारुरूपेण चालयति
मेघसर्वरस्य आकर्षणं केवलं मूलभूतजालस्थलहोस्टिंग् इत्यस्मात् परं विस्तृतं भवति – ते जटिलदत्तांशसंसाधनकार्यस्य, क्रीडाविकासस्य, सेवारूपेण सॉफ्टवेयरस्य (saas), कृत्रिमबुद्धेः यन्त्रशिक्षणस्य च अनुप्रयोगानाम् अपि मेरुदण्डः भवन्ति जालपुटे सरलस्य उपस्थितिः आवश्यकी वा बृहत्-परिमाणस्य अनुप्रयोगस्य शक्तिं दातुं वा, क्लाउड्-सर्वर-प्रौद्योगिकीः भवतः लक्ष्यं प्राप्तुं आवश्यकानि संसाधनानि प्रदास्यन्ति ।
दूरस्थरूपेण कार्यं कुर्वतां व्यक्तिभ्यः आरभ्य वैश्विकसञ्चालनस्य प्रबन्धनं कुर्वतां निगमपर्यन्तं क्लाउड् सर्वरः आधुनिकजीवनस्य अनिवार्यः भागः अभवत् । वृद्धेः सम्भावना असीमा अस्ति, येन एषा प्रौद्योगिकी अङ्कीयक्रान्तिस्य आधारशिला भवति ।