한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा सुलभता उपयोक्तृभ्यः अप्रतिमं लचीलतां, किफायतीत्वं च प्रदाति । एते क्लाउड् सर्वर मञ्चाः विविधविकल्पान् प्रददति, यत्र नग्नधातुसर्वरः, वीएम (वर्चुअल् मशीन्स्), कंटेनर्स्, प्रबन्धितसेवाः च सन्ति, प्रत्येकस्य कार्यप्रदर्शनस्य, व्यय-दक्षतायाः च भिन्नस्तरः भवति एषा लचीलता व्यवसायान् स्वस्य विशिष्टापेक्षानुसारं स्वस्य कम्प्यूटिंगसंसाधनानाम् समायोजनं कर्तुं शक्नोति, आवश्यकतानुसारं स्केल अप वा डाउन वा कर्तुं शक्नोति, सर्वं पूंजीव्ययस्य न्यूनीकरणं कुर्वन्
क्लाउड् सर्वरस्य शक्तिः : केवलं अभिगमात् अधिकं
क्लाउड् सर्वर मॉडल् मौलिकरूपेण परिवर्तयति यत् वयं कम्प्यूटिङ्ग् पावर इत्यस्य समीपं गच्छामः । अस्य प्रतिमानपरिवर्तनस्य प्रभावः विभिन्नेषु उद्योगेषु कथं अभवत् इति गहनतया पश्यामः:
मेघं प्रति एतेन परिवर्तनेन विभिन्नक्षेत्रेषु क्रान्तिः अभवत् : १.
क्लाउड् सर्वरस्य भविष्यम् : गणनाद्वारा सम्बद्धः विश्वः
अग्रे पश्यन् मेघसर्वरस्य भविष्यं अनिर्वचनीयरूपेण उज्ज्वलम् अस्ति। कम्प्यूटिंगशक्तेः वर्धमानमागधा नवीनतां चालयति, येन सर्वरवर्चुअलाइजेशनं, कृत्रिमबुद्धि-सञ्चालितं आधारभूतसंरचनाप्रबन्धनं, इत्यादिषु उन्नतिः भवति यथा यथा वयं आँकडानां गणनायाश्च उपरि अधिकाधिकं निर्भरं विश्वं प्रति गच्छामः तथा तथा मेघसर्वरस्य भूमिका अधिका अपि महत्त्वपूर्णा वर्धते – अस्माकं भविष्यं स्वरूपयन्तः नवीनताः शक्तिं प्रदास्यन्ति |.
पारम्परिक-it-अन्तर्निर्मित-संरचनाभ्यः मेघं प्रति परिवर्तनेन मौलिकरूपेण परिवर्तनं जातम् यत् व्यवसायाः कम्प्यूटिंग्-शक्तिं कथं समीपं गच्छन्ति । क्लाउड् सर्वर समाधानं व्यवसायेभ्यः अपूर्वं लचीलतां, मापनीयतां, व्यय-दक्षतां च प्रदाति । यथा वयं द्रुतगत्या प्रौद्योगिकी-उन्नतानां साक्षिणः भवेम, तथैव अस्माकं परस्परसम्बद्धतायाः जगतः आकारे क्लाउड्-सर्वर्-इत्येतत् निःसंदेहं महत्त्वपूर्णां भूमिकां निर्वहति |.