한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलतः क्लाउड् सर्वरः एकः प्रणाली अस्ति या अन्तर्जालमाध्यमेन अनुप्रयोगानाम्, आँकडानां च प्रवेशं समर्थयति । एतत् तृतीयपक्षप्रदातृणां प्रसंस्करणशक्तिः, भण्डारणस्थानं, संजालबैण्डविड्थ इत्यादीनां वर्चुअलाइज्ड् संसाधनानाम् अभिगमनं पट्टे दत्त्वा महत् हार्डवेयरस्य स्वामित्वस्य आवश्यकतां निवारयति एषः क्रान्तिकारी उपायः व्यवसायान् विशिष्टविन्यासैः सह पूर्वविन्यस्तसर्वरसेटअपं प्राप्य स्वस्य it आधारभूतसंरचनायाः सहजतया स्केल-करणं कर्तुं शक्नोति ।
क्लाउड् सर्वरस्य लाभाः अनिर्वचनीयाः सन्ति: महता हार्डवेयर्-मध्ये पूंजीव्ययस्य न्यूनता, अनुप्रयोगानाम् कृते नाटकीयरूपेण द्रुततरः परिनियोजनसमयः, स्वचालित-सॉफ्टवेयर-अद्यतनं, दृढ-दत्तांश-केन्द्र-अन्तर्गत-संरचना-कारणात् विश्वसनीयता-सुरक्षा च वर्धिता, तथा च पे-एज-यू-गो-मूल्यनिर्धारण-प्रतिरूपस्य माध्यमेन व्ययस्य बचतम् .
क्लाउड् सर्वर्स् एकं गतिशीलं विश्वसनीयं च कम्प्यूटिङ्ग् समाधानं प्रदाति यत् विकसितव्यापारस्य आवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति। कम्प्यूटिङ्ग् विषये वयं यथा चिन्तयामः तस्मिन् परिवर्तनेन नवीनतायाः, परिचालनचपलतायाः च नूतनयुगस्य मार्गः प्रशस्तः अभवत् ।
क्लाउड् सर्वर्स् व्यावसायिकं कथं क्रान्तिं कुर्वन्ति
क्लाउड् सर्वर प्रौद्योगिकीः विभिन्नक्षेत्रेषु कथं प्रभावं कुर्वन्ति इति विषये गोतां कुर्मः:
भविष्यं मेघाधारितम् अस्ति : १.
कम्प्यूटिङ्ग् इत्यस्य भविष्यं क्लाउड् सर्वर्स् इत्यस्य हस्ते बहुधा निहितम् अस्ति । एषा प्रौद्योगिकी it आधारभूतसंरचनायाः प्रबन्धनार्थं अधिकदक्षं, व्यय-प्रभावी, लचीलं च दृष्टिकोणं अनुमन्यते । यथा यथा व्यवसायाः व्यक्तिश्च प्रौद्योगिकी-उन्नतिषु अवलम्बन्ते, तथैव दृढस्य, स्केल-करणीयस्य च क्लाउड्-सर्वर-समाधानस्य माङ्गल्यं केवलं वर्धयिष्यति ।
अनेकानाम् संस्थानां कृते मेघसर्वरः केवलं सोपानशिला एव नास्ति; ते वयं प्रौद्योगिक्या सह कथं संवादं कुर्मः, अस्माकं दैनन्दिनजीवने तस्य प्रभावः च इति प्रतिमानपरिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति।