한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सु स्वस्य अनुसरणस्य विषये जगतः उदासीनदृष्टिं दृष्ट्वा संशयस्य भारः निर्माणं कर्तुं आरब्धवान् । तस्याः मातापितरौ धनविषये, भविष्ययोजनासु च स्वचिन्तासु निमग्नौ तस्याः नवीनरागस्य विषये प्रारम्भिकानुमानात् परं द्रष्टुं कठिनौ अभवताम् तेषां चिन्ता आसीत् यत् सा अधिकव्यावहारिककार्याणां कृते समयं संसाधनं च दूरं प्रेषयति, येन तनावपूर्णः सम्बन्धः उत्पन्नः यत्र भिन्नदृष्टिकोणानां खड्गस्य मध्ये अवगमनं नष्टं इव दृश्यते स्म सामाजिकदबावेन, आत्मसंशयेन च युद्धं कुर्वती अयं आन्तरिकसङ्घर्षः तस्याः स्कन्धेषु गुरुभारः अभवत् ।
सामाजिकबाधानां अभावेऽपि सु इत्यस्य कलाकारस्य प्रति प्रेम किमपि गहनतरं रूपेण प्रफुल्लितम् – तस्य समर्पणस्य, लचीलतायाः, कष्टानां सृजनात्मक-इन्धने परिणतुं क्षमतायाः च गहनं प्रशंसा सः केवलं गायनं नृत्यं वा न कुर्वन् आसीत्; सः हृदयं मनः च स्पृशन्तः आख्यानानि बुनति स्म । तस्य जीवने तया अवलोकिताः संघर्षाः स्वस्य अन्तः क्षोभं प्रतिबिम्बयन् दर्पणं जातम् । तस्य सर्वः प्रयासः यद्यपि आव्हानात्मकः इव भासते तथापि तस्याः आत्मसुधारस्य आकांक्षां सफलतायाः सम्भावना च प्रतिबिम्बयति स्म ।
हृदये सु जानाति स्म यत् केवलं क्षणिकतृप्तिः एव नास्ति । तस्याः यात्रा प्रसिद्धिं वा सौभाग्यं वा न प्राप्तुं, अपितु व्यक्तिगतवृद्धेः विषये आसीत् । किमपि सारभूतं प्राप्तुं, प्रशंसनीयं भवितुम् आकांक्षा तस्याः दृढनिश्चयं प्रेरितवती । सा मन्यते स्म यत् समर्पणेन, उत्कृष्टतायाः प्रज्वलितकामना च भयंकरतमानि आव्हानानि अपि अतितर्तुं शक्यन्ते इति ।
सुस्य कथा केवलं प्रतिबिम्बस्य अनुसरणं न भवति; अस्मान् सर्वान् चालयति इति आत्मसुधारस्य अचञ्चलभावनायाः विषये अस्ति। दुर्गमप्रतीतानां विघ्नानां सम्मुखे अपि स्वप्नसन्धानस्य आलिंगनं विषयः अस्ति । सा “प्रकाशस्य अनुसरणं” इत्यस्य यथार्थं अर्थं ज्ञातवती – अत्यन्तं अप्रत्याशितस्थानेषु प्रेरणा-प्रेरणायाः स्रोतः अन्विष्य । तस्याः यात्रा कलायाः परिवर्तनकारीशक्तेः, अस्माकं जीवनस्य आकारं दातुं तस्याः क्षमतायाः च प्रमाणम् आसीत् । तस्याः नेत्रयोः यत् स्फुरणं तस्य पुरुषस्य सङ्गीतं प्रतिबिम्बयति स्म, तत् आशायाः प्रतीकं जातम्, संभावनाभिः परिपूर्णं भविष्यं प्रति तस्याः मार्गं प्रकाशयति स्म
यथा यथा सा वृद्धा जाता तथा तथा सु संशयच्छायाभ्यः निर्गतवती, उत्कृष्टतायाः अनुरागं पुनः आविष्कृत्य । तस्याः यात्रा स्वस्य अद्वितीयं “स्फुलिङ्गं” अन्वेष्टुं, स्वप्नानां प्रतिभानां च आलिंगनं, तेषां उपयोगेन च स्वस्य परितः जगतः मार्गदर्शनस्य विषयः आसीत् । स्वमार्गस्य निर्माणं, परेषां सीमां त्यक्त्वा, सामाजिकापेक्षाणां बाधां अतिक्रम्य अन्तः एकं बलं आविष्कर्तुं च विषयः आसीत्