한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा व्यवसायानां स्वस्य भौतिकसंरचनायाः निर्वाहार्थं बहु निवेशः करणीयः आसीत् तदा गताः । क्लाउड् सर्वरेण सह कम्पनयः महत् हार्डवेयर-सॉफ्टवेयर-निर्माणस्य, परिपालनस्य च भारं विना आवश्यकतानुसारं स्वस्य कार्याणि उपरि वा अधः वा स्केल कर्तुं शक्नुवन्ति । अनेन संस्थाः सूचनाप्रौद्योगिकीसंसाधनविषये कथं चिन्तयन्ति इति मौलिकपरिवर्तनं जातम् ।
क्लाउड् सर्वरस्य लाभाः अनिर्वचनीयाः सन्ति: कार्यक्षमता वर्धिता, परिचालनव्ययस्य न्यूनता, चपलतायां सुधारः, उन्नतप्रौद्योगिक्याः अधिकप्रवेशः च इदानीं व्यवसायाः यत् सर्वोत्तमरूपेण कुर्वन्ति तस्मिन् ध्यानं दातुं शक्नुवन्ति - नवीनीकरणं, निर्माणं, स्वग्राहकानाम् सेवा च - विश्वसनीयं स्केल-करणीयं च कम्प्यूटिंग्-शक्तिः केवलं क्लिक्-दूरे अस्ति इति ज्ञात्वा एषा सुलभता सर्वेषां आकारानां व्यवसायानां द्वारं उद्घाटितवती, नवीनतां स्पर्धां च पोषयति यथा पूर्वं कदापि नासीत् ।
परन्तु क्लाउड् सर्वरस्य उदयः पारम्परिकस्य it आधारभूतसंरचनायाः भविष्यस्य विषये अपि प्रश्नं याचते । अङ्कीयसेवासु, आँकडा-सञ्चालित-सञ्चालनेषु च वर्धमानेन निर्भरतायाः कारणात् किं वयं मेघ-आधारित-विश्वं प्रति सम्पूर्णं संक्रमणं पश्यामः?
एतत् परिवर्तनं अवसरानां, आव्हानानां च अद्वितीयं समुच्चयं प्रस्तुतं करोति:
प्रौद्योगिक्याः भविष्यं सम्भवतः अस्मिन् प्रचलति परिवर्तनेन आकारितं भविष्यति, यतः कम्पनयः स्वसञ्चालनस्य अनुकूलनार्थं, अभिनव-उत्पादानाम् सेवानां च वितरणं कर्तुं, नित्यं विकसित-अङ्कीय-परिदृश्ये प्रतिस्पर्धां निर्वाहयितुं च प्रयतन्ते