한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा व्यक्तिभिः दत्तांशकेन्द्रेषु स्थापितानां भौतिकसर्वरानाम् उपरि अवलम्बनं कर्तव्यं भवति स्म तदा गताः । तस्य स्थाने ते मेघसेवानां शक्तिं लाभान्वितुं शक्नुवन्ति, तृतीयपक्षप्रदातृभ्यः (मेघसेवाप्रदातृभ्यः) कम्प्यूटिंगसंसाधनं, भण्डारणस्थानं, संजालबैण्डविड्थं च प्राप्तुं शक्नुवन्ति इदं परिवर्तनं व्यवसायानां व्यक्तिगतनिर्मातृणां च कृते लाभस्य प्रचुरता प्रदाति, येन ते न्यूनतमपूर्वव्ययेन लचीलेन स्केलिंगविकल्पैः च प्रायः कदापि कुत्रापि अनुप्रयोगानाम्, सञ्चिकानां, सेवानां च अभिगमनं कर्तुं समर्थाः भवन्ति मेघसर्वरस्य निहितलाभैः चालितः अयं विकासः विभिन्नेषु उद्योगेषु स्वीकरणस्य उदयं कृतवान्, येन अनेकेषां संस्थानां कृते प्राधान्यविकल्परूपेण तेषां स्थितिः सुदृढा अभवत्
मेघसर्वरस्य मूलबलं तेषां मापनीयता, विश्वसनीयता, व्यय-दक्षता च अस्ति । ते मूलतः पारम्परिकभौतिकसर्वरसंरचनायाः आभासीप्रतिपादनानि सन्ति, ये संसाधनविनियोगस्य अप्रतिमं लचीलतां नियन्त्रणं च प्रदास्यन्ति । व्यवसायाः महत्त्वपूर्णनिवेशं विना उतार-चढाव-व्यापार-आवश्यकतानां अनुकूलतां प्राप्य, माङ्गल्यां स्वस्य कम्प्यूटिंग-शक्तिं स्केल कर्तुं शक्नुवन्ति । क्लाउड् सेवाप्रदातारः सर्वरस्य परिपालनस्य उच्चउपलब्धतां सुनिश्चित्य च जटिलकार्यं सम्पादयन्ति, येन उपयोक्तारः बहुमूल्यसामग्रीनिर्माणे नवीनतां चालयितुं च ध्यानं दातुं शक्नुवन्ति
आवाम् केचन प्रमुखविशेषताः गहनतया गच्छामः ये क्लाउड् सर्वर्स् इत्येतत् एतावत् शक्तिशालीं कुर्वन्ति:
मेघसर्वरस्य विकासेन सामग्रीनिर्माणस्य, वितरणस्य, उपभोगस्य च प्रकारे क्रान्तिः अभवत् । वर्धितायाः कार्यक्षमतायाः, मापनीयतायाः, सुलभतायाः च सह सामग्रीवितरणस्य भविष्यं मेघसर्वरपारिस्थितिकीतन्त्रे दृढतया मूलभूतं दृश्यते । यथा यथा अस्मिन् डिजिटलयुगे सामग्रीनिर्माणं निरन्तरं समृद्धं भवति तथा तथा मेघसर्वरः सृजनात्मकव्यक्तिनां व्यवसायानां च कृते अधिकजीवन्तं नवीनं च परिदृश्यं आकारयितुं महत्त्वपूर्णां भूमिकां कर्तुं सज्जाः सन्ति।